请输入您要查询的单词:

 

单词 दिग्ध
释义

दिग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *dʰiǵʰ-tó-s, from *dʰeyǵʰ- (to knead). Cognate with Latin fictus.

Pronunciation

  • (Vedic) IPA(key): /d̪iɡ.d̪ʱɐ́/, [d̪iɡ̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈd̪iɡ.d̪ʱɐ/, [ˈd̪iɡ̚.d̪ʱɐ]

Adjective

दिग्ध (digdhá)

  1. smeared, anointed
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. soiled, defiled

Declension

Masculine a-stem declension of दिग्ध (digdhá)
SingularDualPlural
Nominativeदिग्धः
digdháḥ
दिग्धौ
digdhaú
दिग्धाः / दिग्धासः¹
digdhā́ḥ / digdhā́saḥ¹
Vocativeदिग्ध
dígdha
दिग्धौ
dígdhau
दिग्धाः / दिग्धासः¹
dígdhāḥ / dígdhāsaḥ¹
Accusativeदिग्धम्
digdhám
दिग्धौ
digdhaú
दिग्धान्
digdhā́n
Instrumentalदिग्धेन
digdhéna
दिग्धाभ्याम्
digdhā́bhyām
दिग्धैः / दिग्धेभिः¹
digdhaíḥ / digdhébhiḥ¹
Dativeदिग्धाय
digdhā́ya
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Ablativeदिग्धात्
digdhā́t
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Genitiveदिग्धस्य
digdhásya
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locativeदिग्धे
digdhé
दिग्धयोः
digdháyoḥ
दिग्धेषु
digdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दिग्धा (digdhā́)
SingularDualPlural
Nominativeदिग्धा
digdhā́
दिग्धे
digdhé
दिग्धाः
digdhā́ḥ
Vocativeदिग्धे
dígdhe
दिग्धे
dígdhe
दिग्धाः
dígdhāḥ
Accusativeदिग्धाम्
digdhā́m
दिग्धे
digdhé
दिग्धाः
digdhā́ḥ
Instrumentalदिग्धया / दिग्धा¹
digdháyā / digdhā́¹
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभिः
digdhā́bhiḥ
Dativeदिग्धायै
digdhā́yai
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभ्यः
digdhā́bhyaḥ
Ablativeदिग्धायाः
digdhā́yāḥ
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभ्यः
digdhā́bhyaḥ
Genitiveदिग्धायाः
digdhā́yāḥ
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locativeदिग्धायाम्
digdhā́yām
दिग्धयोः
digdháyoḥ
दिग्धासु
digdhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of दिग्ध (digdhá)
SingularDualPlural
Nominativeदिग्धम्
digdhám
दिग्धे
digdhé
दिग्धानि / दिग्धा¹
digdhā́ni / digdhā́¹
Vocativeदिग्ध
dígdha
दिग्धे
dígdhe
दिग्धानि / दिग्धा¹
dígdhāni / dígdhā¹
Accusativeदिग्धम्
digdhám
दिग्धे
digdhé
दिग्धानि / दिग्धा¹
digdhā́ni / digdhā́¹
Instrumentalदिग्धेन
digdhéna
दिग्धाभ्याम्
digdhā́bhyām
दिग्धैः / दिग्धेभिः¹
digdhaíḥ / digdhébhiḥ¹
Dativeदिग्धाय
digdhā́ya
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Ablativeदिग्धात्
digdhā́t
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Genitiveदिग्धस्य
digdhásya
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locativeदिग्धे
digdhé
दिग्धयोः
digdháyoḥ
दिग्धेषु
digdhéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , दिग्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 477.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 0:16:13