请输入您要查询的单词:

 

单词 दानिन्
释义

दानिन्

Sanskrit

Etymology

Compounded from दान (dāna, charity, donation) + -इन् (-in), from the root दा (, to give).

Pronunciation

  • (Vedic) IPA(key): /d̪ɑː.n̪in̪/
  • (Classical) IPA(key): /ˈd̪ɑː.n̪in̪/

Adjective

दानिन् (dānin)

  1. generous

Declension

Masculine in-stem declension of दानिन् (dānin)
SingularDualPlural
Nominativeदानी
dānī
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Vocativeदानिन्
dānin
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Accusativeदानिनम्
dāninam
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Instrumentalदानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dativeदानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablativeदानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitiveदानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locativeदानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दानिनी (dāninī)
SingularDualPlural
Nominativeदानिनी
dāninī
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Vocativeदानिनि
dānini
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Accusativeदानिनीम्
dāninīm
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिनीः
dāninīḥ
Instrumentalदानिन्या
dāninyā
दानिनीभ्याम्
dāninībhyām
दानिनीभिः
dāninībhiḥ
Dativeदानिन्यै
dāninyai
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Ablativeदानिन्याः
dāninyāḥ
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Genitiveदानिन्याः
dāninyāḥ
दानिन्योः
dāninyoḥ
दानिनीनाम्
dāninīnām
Locativeदानिन्याम्
dāninyām
दानिन्योः
dāninyoḥ
दानिनीषु
dāninīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of दानिन् (dānin)
SingularDualPlural
Nominativeदानि
dāni
दानिनी
dāninī
दानीनि
dānīni
Vocativeदानिनि
dānini
दानिनी
dāninī
दानीनि
dānīni
Accusativeदानि
dāni
दानिनी
dāninī
दानीनि
dānīni
Instrumentalदानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dativeदानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablativeदानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitiveदानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locativeदानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu

Noun

दानिन् (dānin) m (feminine दानिनी)

  1. giver, donor

Declension

Masculine in-stem declension of दानिन् (dānin)
SingularDualPlural
Nominativeदानी
dānī
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Vocativeदानिन्
dānin
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Accusativeदानिनम्
dāninam
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Instrumentalदानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dativeदानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablativeदानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitiveदानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locativeदानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 22:44:28