请输入您要查询的单词:

 

单词 दर्त्नु
释义

दर्त्नु

Sanskrit

Etymology

From दॄ (dṝ).

Pronunciation

  • (Vedic) IPA(key): /d̪ɐɽt̪.n̪ú/
  • (Classical) IPA(key): /ˈd̪ɐɽt̪.n̪u/

Adjective

दर्त्नु (dartnú)

  1. bursting, breaking
Masculine u-stem declension of दर्त्नु (dartnú)
SingularDualPlural
Nominativeदर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocativeदर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusativeदर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नून्
dartnū́n
Instrumentalदर्त्नुना / दर्त्न्वा¹
dartnúnā / dartnvā̀¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dativeदर्त्नवे / दर्त्न्वे²
dartnáve / dartnvè²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablativeदर्त्नोः / दर्त्न्वः²
dartnóḥ / dartnvàḥ²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitiveदर्त्नोः / दर्त्न्वः²
dartnóḥ / dartnvàḥ²
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locativeदर्त्नौ
dartnaú
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of दर्त्नु (dartnú)
SingularDualPlural
Nominativeदर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocativeदर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusativeदर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नूः
dartnū́ḥ
Instrumentalदर्त्न्वा
dartnvā̀
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dativeदर्त्नवे / दर्त्न्वे¹ / दर्त्न्वै²
dartnáve / dartnvè¹ / dartnvaì²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablativeदर्त्नोः / दर्त्न्वाः²
dartnóḥ / dartnvā̀ḥ²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitiveदर्त्नोः / दर्त्न्वाः²
dartnóḥ / dartnvā̀ḥ²
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locativeदर्त्नौ / दर्त्न्वाम्²
dartnaú / dartnvā̀m²
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of दर्त्नु (dartnú)
SingularDualPlural
Nominativeदर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dartnū́ / dartnú / dartnū́ni¹
Vocativeदर्त्नु / दर्त्नो
dartnú / dártno
दर्त्नुनी
dártnunī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dártnū / dartnú / dártnūni¹
Accusativeदर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dartnū́ / dartnú / dartnū́ni¹
Instrumentalदर्त्नुना / दर्त्न्वा²
dartnúnā / dartnvā̀²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dativeदर्त्नवे / दर्त्न्वे³
dartnáve / dartnvè³
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablativeदर्त्नोः / दर्त्नुनः¹ / दर्त्न्वः³
dartnóḥ / dartnúnaḥ¹ / dartnvàḥ³
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitiveदर्त्नोः / दर्त्नुनः¹ / दर्त्न्वः³
dartnóḥ / dartnúnaḥ¹ / dartnvàḥ³
दर्त्नुनोः
dartnúnoḥ
दर्त्नूनाम्
dartnūnā́m
Locativeदर्त्नुनि¹
dartnúni¹
दर्त्नुनोः
dartnúnoḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 12:42:12