请输入您要查询的单词:

 

单词 दन्तवैद्य
释义

दन्तवैद्य

Sanskrit

Alternative scripts

Etymology

दन्त (danta) + वैद्य (vaidya)

Pronunciation

  • (Classical) IPA(key): /d̪ɐn̪.t̪ɐˈʋɑjd̪.jɐ/

Noun

दन्तवैद्य (dantavaidya) m

  1. dentist

Declension

Masculine a-stem declension of दन्तवैद्य (dantavaidya)
SingularDualPlural
Nominativeदन्तवैद्यः
dantavaidyaḥ
दन्तवैद्यौ
dantavaidyau
दन्तवैद्याः / दन्तवैद्यासः¹
dantavaidyāḥ / dantavaidyāsaḥ¹
Vocativeदन्तवैद्य
dantavaidya
दन्तवैद्यौ
dantavaidyau
दन्तवैद्याः / दन्तवैद्यासः¹
dantavaidyāḥ / dantavaidyāsaḥ¹
Accusativeदन्तवैद्यम्
dantavaidyam
दन्तवैद्यौ
dantavaidyau
दन्तवैद्यान्
dantavaidyān
Instrumentalदन्तवैद्येन
dantavaidyena
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्यैः / दन्तवैद्येभिः¹
dantavaidyaiḥ / dantavaidyebhiḥ¹
Dativeदन्तवैद्याय
dantavaidyāya
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्येभ्यः
dantavaidyebhyaḥ
Ablativeदन्तवैद्यात्
dantavaidyāt
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्येभ्यः
dantavaidyebhyaḥ
Genitiveदन्तवैद्यस्य
dantavaidyasya
दन्तवैद्ययोः
dantavaidyayoḥ
दन्तवैद्यानाम्
dantavaidyānām
Locativeदन्तवैद्ये
dantavaidye
दन्तवैद्ययोः
dantavaidyayoḥ
दन्तवैद्येषु
dantavaidyeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:00:34