请输入您要查询的单词:

 

单词 दन्तकूर्च
释义

दन्तकूर्च

Sanskrit

Alternative scripts

Etymology

From दन्त (danta, teeth) + कूर्च (kūrca, brush).

Pronunciation

  • (Classical) IPA(key): /d̪ɐn̪.t̪ɐˈkuːɾ.t͡ɕɐ/

Noun

दन्तकूर्च (dantakūrca) m

  1. (neologism) toothbrush

Declension

Masculine a-stem declension of दन्तकूर्च (dantakūrca)
SingularDualPlural
Nominativeदन्तकूर्चः
dantakūrcaḥ
दन्तकूर्चौ
dantakūrcau
दन्तकूर्चाः / दन्तकूर्चासः¹
dantakūrcāḥ / dantakūrcāsaḥ¹
Vocativeदन्तकूर्च
dantakūrca
दन्तकूर्चौ
dantakūrcau
दन्तकूर्चाः / दन्तकूर्चासः¹
dantakūrcāḥ / dantakūrcāsaḥ¹
Accusativeदन्तकूर्चम्
dantakūrcam
दन्तकूर्चौ
dantakūrcau
दन्तकूर्चान्
dantakūrcān
Instrumentalदन्तकूर्चेन
dantakūrcena
दन्तकूर्चाभ्याम्
dantakūrcābhyām
दन्तकूर्चैः / दन्तकूर्चेभिः¹
dantakūrcaiḥ / dantakūrcebhiḥ¹
Dativeदन्तकूर्चाय
dantakūrcāya
दन्तकूर्चाभ्याम्
dantakūrcābhyām
दन्तकूर्चेभ्यः
dantakūrcebhyaḥ
Ablativeदन्तकूर्चात्
dantakūrcāt
दन्तकूर्चाभ्याम्
dantakūrcābhyām
दन्तकूर्चेभ्यः
dantakūrcebhyaḥ
Genitiveदन्तकूर्चस्य
dantakūrcasya
दन्तकूर्चयोः
dantakūrcayoḥ
दन्तकूर्चानाम्
dantakūrcānām
Locativeदन्तकूर्चे
dantakūrce
दन्तकूर्चयोः
dantakūrcayoḥ
दन्तकूर्चेषु
dantakūrceṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:25:34