请输入您要查询的单词:

 

单词 दंष्ट्र
释义

दंष्ट्र

Sanskrit

Etymology

From Proto-Indo-Iranian *dánštra-, from Proto-Indo-European *denḱ-trom, from *denḱ- (to bite) + *-trom (suffix denoting a tool or an intrument for an action). Cognate with Avestan 𐬙𐬌𐬲𐬌-𐬛𐬄𐬯𐬙𐬭𐬀 (tiži-dąstra, having sharp teeth).

Pronunciation

  • (Vedic) IPA(key): /dɐ̃́ʂ.ʈɾɐ/
  • (Classical) IPA(key): /ˈd̪ɐ̃ʂ.ʈɾɐ/

Noun

दंष्ट्र (dáṃṣṭra) m

  1. large tooth, tusk, fang
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.13.4:
      असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं
      asinvandaṃṣṭraiḥ pituratti bhojanaṃ
      Greedily with his teeth he eats the master's food.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of दंष्ट्र (dáṃṣṭra)
SingularDualPlural
Nominativeदंष्ट्रः
dáṃṣṭraḥ
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्राः / दंष्ट्रासः¹
dáṃṣṭrāḥ / dáṃṣṭrāsaḥ¹
Vocativeदंष्ट्र
dáṃṣṭra
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्राः / दंष्ट्रासः¹
dáṃṣṭrāḥ / dáṃṣṭrāsaḥ¹
Accusativeदंष्ट्रम्
dáṃṣṭram
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्रान्
dáṃṣṭrān
Instrumentalदंष्ट्रेण
dáṃṣṭreṇa
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रैः / दंष्ट्रेभिः¹
dáṃṣṭraiḥ / dáṃṣṭrebhiḥ¹
Dativeदंष्ट्राय
dáṃṣṭrāya
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रेभ्यः
dáṃṣṭrebhyaḥ
Ablativeदंष्ट्रात्
dáṃṣṭrāt
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रेभ्यः
dáṃṣṭrebhyaḥ
Genitiveदंष्ट्रस्य
dáṃṣṭrasya
दंष्ट्रयोः
dáṃṣṭrayoḥ
दंष्ट्राणाम्
dáṃṣṭrāṇām
Locativeदंष्ट्रे
dáṃṣṭre
दंष्ट्रयोः
dáṃṣṭrayoḥ
दंष्ट्रेषु
dáṃṣṭreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), दंष्ट्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 464.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:14:42