请输入您要查询的单词:

 

单词 त्वेष
释义

त्वेष

Sanskrit

Alternative forms

Etymology

From the root त्विष् (tviṣ, to be violently agitated or excited; to shine).

Pronunciation

  • (Vedic) IPA(key): /tʋɐj.ʂɐ́/
  • (Classical) IPA(key): /ˈt̪ʋeː.ʂɐ/

Adjective

त्वेष (tveṣá)

  1. vehement, impetuous; causing fear, awful, fierce
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.4.1:
      साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
      भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥
      sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat .
      bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyastantumātān .
      The Bull, fierce, thousandfold, filled full of vigour, bearing within his flanks all forms and natures,
      Bṛhaspati's Steer, had stretched the thread, bestowing bliss on the worshipper, the liberal giver.
  2. brilliant, glittering, lustrous
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.38.7:
      सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
      मिहं कृण्वन्त्यवाताम् ॥
      satyaṃ tveṣā amavanto dhanvañcidā rudriyāsaḥ .
      mihaṃ kṛṇvantyavātām .
      In truth, the brilliant and vigorous sons by Rudra, send down rain without wind upon the desert.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.95.8.1:
      त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
      tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yatsampṛñcānaḥ sadane gobhiradbhiḥ .
      He assumes an excellent and lustrous form, decking him in his home with milk and waters.

Declension

Masculine a-stem declension of त्वेष (tveṣá)
SingularDualPlural
Nominativeत्वेषः
tveṣáḥ
त्वेषौ
tveṣaú
त्वेषाः / त्वेषासः¹
tveṣā́ḥ / tveṣā́saḥ¹
Vocativeत्वेष
tvéṣa
त्वेषौ
tvéṣau
त्वेषाः / त्वेषासः¹
tvéṣāḥ / tvéṣāsaḥ¹
Accusativeत्वेषम्
tveṣám
त्वेषौ
tveṣaú
त्वेषान्
tveṣā́n
Instrumentalत्वेषेण
tveṣéṇa
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषैः / त्वेषेभिः¹
tveṣaíḥ / tveṣébhiḥ¹
Dativeत्वेषाय
tveṣā́ya
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Ablativeत्वेषात्
tveṣā́t
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Genitiveत्वेषस्य
tveṣásya
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locativeत्वेषे
tveṣé
त्वेषयोः
tveṣáyoḥ
त्वेषेषु
tveṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषा (tveṣā́)
SingularDualPlural
Nominativeत्वेषा
tveṣā́
त्वेषे
tveṣé
त्वेषाः
tveṣā́ḥ
Vocativeत्वेषे
tvéṣe
त्वेषे
tvéṣe
त्वेषाः
tvéṣāḥ
Accusativeत्वेषाम्
tveṣā́m
त्वेषे
tveṣé
त्वेषाः
tveṣā́ḥ
Instrumentalत्वेषया / त्वेषा¹
tveṣáyā / tveṣā́¹
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभिः
tveṣā́bhiḥ
Dativeत्वेषायै
tveṣā́yai
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभ्यः
tveṣā́bhyaḥ
Ablativeत्वेषायाः
tveṣā́yāḥ
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभ्यः
tveṣā́bhyaḥ
Genitiveत्वेषायाः
tveṣā́yāḥ
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locativeत्वेषायाम्
tveṣā́yām
त्वेषयोः
tveṣáyoḥ
त्वेषासु
tveṣā́su
Notes
  • ¹Vedic
Neuter a-stem declension of त्वेष (tveṣá)
SingularDualPlural
Nominativeत्वेषम्
tveṣám
त्वेषे
tveṣé
त्वेषाणि / त्वेषा¹
tveṣā́ṇi / tveṣā́¹
Vocativeत्वेष
tvéṣa
त्वेषे
tvéṣe
त्वेषाणि / त्वेषा¹
tvéṣāṇi / tvéṣā¹
Accusativeत्वेषम्
tveṣám
त्वेषे
tveṣé
त्वेषाणि / त्वेषा¹
tveṣā́ṇi / tveṣā́¹
Instrumentalत्वेषेण
tveṣéṇa
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषैः / त्वेषेभिः¹
tveṣaíḥ / tveṣébhiḥ¹
Dativeत्वेषाय
tveṣā́ya
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Ablativeत्वेषात्
tveṣā́t
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Genitiveत्वेषस्य
tveṣásya
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locativeत्वेषे
tveṣé
त्वेषयोः
tveṣáyoḥ
त्वेषेषु
tveṣéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), त्वेष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 464, column 2.
  • Hellwig, Oliver (2010-2023), tveṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), त्वेष”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 795
  • Arthur Anthony Macdonell (1893), त्वेष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 114
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 3:07:19