请输入您要查询的单词:

 

单词 त्वष्टृ
释义

त्वष्टृ

Sanskrit

Etymology

From Proto-Indo-Aryan *twá(r)ṣṭā, from Proto-Indo-Iranian *twárštā, from Proto-Indo-European *twr̥ḱ-tēr, from *twerḱ- (to cut, trim, carve off).

Pronunciation

  • (Vedic) IPA(key): /t̪ʋɐ́ʂ.ʈr̩/
  • (Classical) IPA(key): /ˈt̪ʋɐʂ.ʈr̩/

Noun

त्वष्टृ (tváṣṭṛ) m

  1. (Vedic Hinduism) crafting god
  2. carpenter
    Synonyms: छेदि (chédi), तक्षन् (tákṣan)
  3. the maker of carriages
  4. the heavenly builder

Declension

Masculine ṛ-stem declension of त्वष्टृ (tváṣṭṛ)
SingularDualPlural
Nominativeत्वष्टा
tváṣṭā
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Vocativeत्वष्टः
tváṣṭaḥ
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Accusativeत्वष्टारम्
tváṣṭāram
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टॄन्
tváṣṭṝn
Instrumentalत्वष्ट्रा
tváṣṭrā
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभिः
tváṣṭṛbhiḥ
Dativeत्वष्ट्रे
tváṣṭre
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Ablativeत्वष्टुः
tváṣṭuḥ
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Genitiveत्वष्टुः
tváṣṭuḥ
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टॄणाम्
tváṣṭṝṇām
Locativeत्वष्टरि
tváṣṭari
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टृषु
tváṣṭṛṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 17:53:14