请输入您要查询的单词:

 

单词 तुरस्पेय
释义

तुरस्पेय

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /t̪u.ɽɐs̪.pɐ́j.jɐ/
  • (Classical) IPA(key): /t̪u.ɽɐs̪ˈpeː.jɐ/

Noun

तुरस्पेय (turaspéya) n

  1. the conqueror's drinking

Declension

Neuter a-stem declension of तुरस्पेय (turaspéya)
SingularDualPlural
Nominativeतुरस्पेयम्
turaspéyam
तुरस्पेये
turaspéye
तुरस्पेयानि / तुरस्पेया¹
turaspéyāni / turaspéyā¹
Vocativeतुरस्पेय
túraspeya
तुरस्पेये
túraspeye
तुरस्पेयानि / तुरस्पेया¹
túraspeyāni / túraspeyā¹
Accusativeतुरस्पेयम्
turaspéyam
तुरस्पेये
turaspéye
तुरस्पेयानि / तुरस्पेया¹
turaspéyāni / turaspéyā¹
Instrumentalतुरस्पेयेन
turaspéyena
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयैः / तुरस्पेयेभिः¹
turaspéyaiḥ / turaspéyebhiḥ¹
Dativeतुरस्पेयाय
turaspéyāya
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयेभ्यः
turaspéyebhyaḥ
Ablativeतुरस्पेयात्
turaspéyāt
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयेभ्यः
turaspéyebhyaḥ
Genitiveतुरस्पेयस्य
turaspéyasya
तुरस्पेययोः
turaspéyayoḥ
तुरस्पेयानाम्
turaspéyānām
Locativeतुरस्पेये
turaspéye
तुरस्पेययोः
turaspéyayoḥ
तुरस्पेयेषु
turaspéyeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/7 7:54:35