请输入您要查询的单词:

 

单词 तुमुल
释义

तुमुल

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *tumúlas, from Proto-Indo-Iranian *tumúlas, from Proto-Indo-European *tuh₂-mélos, from *tewh₂- (to swell).

Pronunciation

  • (Vedic) IPA(key): /t̪u.mú.l̪ɐ/
  • (Classical) IPA(key): /t̪uˈmu.l̪ɐ/

Adjective

तुमुल (tumúla)

  1. tumultuous, noisy

Declension

Masculine a-stem declension of तुमुल
Nom. sg.तुमुलः (tumulaḥ)
Gen. sg.तुमुलस्य (tumulasya)
SingularDualPlural
Nominativeतुमुलः (tumulaḥ)तुमुलौ (tumulau)तुमुलाः (tumulāḥ)
Vocativeतुमुल (tumula)तुमुलौ (tumulau)तुमुलाः (tumulāḥ)
Accusativeतुमुलम् (tumulam)तुमुलौ (tumulau)तुमुलान् (tumulān)
Instrumentalतुमुलेन (tumulena)तुमुलाभ्याम् (tumulābhyām)तुमुलैः (tumulaiḥ)
Dativeतुमुलाय (tumulāya)तुमुलाभ्याम् (tumulābhyām)तुमुलेभ्यः (tumulebhyaḥ)
Ablativeतुमुलात् (tumulāt)तुमुलाभ्याम् (tumulābhyām)तुमुलेभ्यः (tumulebhyaḥ)
Genitiveतुमुलस्य (tumulasya)तुमुलयोः (tumulayoḥ)तुमुलानाम् (tumulānām)
Locativeतुमुले (tumule)तुमुलयोः (tumulayoḥ)तुमुलेषु (tumuleṣu)
Feminine ā-stem declension of तुमुल
Nom. sg.तुमुला (tumulā)
Gen. sg.तुमुलायाः (tumulāyāḥ)
SingularDualPlural
Nominativeतुमुला (tumulā)तुमुले (tumule)तुमुलाः (tumulāḥ)
Vocativeतुमुले (tumule)तुमुले (tumule)तुमुलाः (tumulāḥ)
Accusativeतुमुलाम् (tumulām)तुमुले (tumule)तुमुलाः (tumulāḥ)
Instrumentalतुमुलया (tumulayā)तुमुलाभ्याम् (tumulābhyām)तुमुलाभिः (tumulābhiḥ)
Dativeतुमुलायै (tumulāyai)तुमुलाभ्याम् (tumulābhyām)तुमुलाभ्यः (tumulābhyaḥ)
Ablativeतुमुलायाः (tumulāyāḥ)तुमुलाभ्याम् (tumulābhyām)तुमुलाभ्यः (tumulābhyaḥ)
Genitiveतुमुलायाः (tumulāyāḥ)तुमुलयोः (tumulayoḥ)तुमुलानाम् (tumulānām)
Locativeतुमुलायाम् (tumulāyām)तुमुलयोः (tumulayoḥ)तुमुलासु (tumulāsu)
Neuter a-stem declension of तुमुल
Nom. sg.तुमुलम् (tumulam)
Gen. sg.तुमुलस्य (tumulasya)
SingularDualPlural
Nominativeतुमुलम् (tumulam)तुमुले (tumule)तुमुलानि (tumulāni)
Vocativeतुमुल (tumula)तुमुले (tumule)तुमुलानि (tumulāni)
Accusativeतुमुलम् (tumulam)तुमुले (tumule)तुमुलानि (tumulāni)
Instrumentalतुमुलेन (tumulena)तुमुलाभ्याम् (tumulābhyām)तुमुलैः (tumulaiḥ)
Dativeतुमुलाय (tumulāya)तुमुलाभ्याम् (tumulābhyām)तुमुलेभ्यः (tumulebhyaḥ)
Ablativeतुमुलात् (tumulāt)तुमुलाभ्याम् (tumulābhyām)तुमुलेभ्यः (tumulebhyaḥ)
Genitiveतुमुलस्य (tumulasya)तुमुलयोः (tumulayoḥ)तुमुलानाम् (tumulānām)
Locativeतुमुले (tumule)तुमुलयोः (tumulayoḥ)तुमुलेषु (tumuleṣu)

Noun

तुमुल (tumúla) n

  1. tumult, clatter, confusion
  2. Terminalia Bellerica

Declension

Neuter a-stem declension of तुमुल (tumula)
SingularDualPlural
Nominativeतुमुलम्
tumulam
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Vocativeतुमुल
tumula
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Accusativeतुमुलम्
tumulam
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Instrumentalतुमुलेन
tumulena
तुमुलाभ्याम्
tumulābhyām
तुमुलैः / तुमुलेभिः¹
tumulaiḥ / tumulebhiḥ¹
Dativeतुमुलाय
tumulāya
तुमुलाभ्याम्
tumulābhyām
तुमुलेभ्यः
tumulebhyaḥ
Ablativeतुमुलात्
tumulāt
तुमुलाभ्याम्
tumulābhyām
तुमुलेभ्यः
tumulebhyaḥ
Genitiveतुमुलस्य
tumulasya
तुमुलयोः
tumulayoḥ
तुमुलानाम्
tumulānām
Locativeतुमुले
tumule
तुमुलयोः
tumulayoḥ
तुमुलेषु
tumuleṣu
Notes
  • ¹Vedic

Derived terms

  • तुमुलरव (tumularava, racket)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 9:33:43