请输入您要查询的单词:

 

单词 तीर्थयात्री
释义

तीर्थयात्री

Hindi

Etymology

  • Borrowed from Sanskrit तीर्थयात्रिन् (tīrthayātrin, pilgrimaging, adjective)
  • तीर्थयात्रा (tīrthayātrā, pilgrimage) + -ई (, doer, one who does)

Noun

तीर्थयात्री (tīrthayātrī) m or f

  1. pilgrim

Declension

Declension of तीर्थयात्री
SingularPlural
Directतीर्थयात्री (tīrthayātrī)तीर्थयात्री (tīrthayātrī)
Obliqueतीर्थयात्री (tīrthayātrī)तीर्थयात्रियों (tīrthayātriyõ)
Vocativeतीर्थयात्री (tīrthayātrī)तीर्थयात्रियो (tīrthayātriyo)
Declension of तीर्थयात्री
SingularPlural
Directतीर्थयात्री (tīrthayātrī)तीर्थयात्रियाँ (tīrthayātriyā̃)
Obliqueतीर्थयात्री (tīrthayātrī)तीर्थयात्रियों (tīrthayātriyõ)
Vocativeतीर्थयात्री (tīrthayātrī)तीर्थयात्रियो (tīrthayātriyo)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 3:35:15