请输入您要查询的单词:

 

单词 तायु
释义

तायु

See also: त्यो and तोय

Sanskrit

Etymology

From Proto-Indo-Aryan *taHyúṣ, from Proto-Indo-Iranian *taHyúš, from Proto-Indo-European *teh₂y- (to steal). Variant of स्तायु (stāyú).

Pronunciation

  • (Vedic) IPA(key): /t̪ɑː.jú/
  • (Classical) IPA(key): /ˈt̪ɑː.ju/

Noun

तायु (tāyú) m

  1. thief
    • RV 1.50.2a
      अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः |
      सूराय विश्वचक्षसे ||
      apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
      sūrāya viśvacakṣase ||
      The constellations pass away, like thieves, together with their beams,
      Before the all-beholding Sun.
    Synonym: चोर (corá)

Declension

Masculine u-stem declension of तायु (tāyú)
SingularDualPlural
Nominativeतायुः
tāyúḥ
तायू
tāyū́
तायवः
tāyávaḥ
Vocativeतायो
tā́yo
तायू
tā́yū
तायवः
tā́yavaḥ
Accusativeतायुम्
tāyúm
तायू
tāyū́
तायून्
tāyū́n
Instrumentalतायुना / ताय्वा¹
tāyúnā / tāyvā̀¹
तायुभ्याम्
tāyúbhyām
तायुभिः
tāyúbhiḥ
Dativeतायवे / ताय्वे²
tāyáve / tāyvè²
तायुभ्याम्
tāyúbhyām
तायुभ्यः
tāyúbhyaḥ
Ablativeतायोः / ताय्वः²
tāyóḥ / tāyvàḥ²
तायुभ्याम्
tāyúbhyām
तायुभ्यः
tāyúbhyaḥ
Genitiveतायोः / ताय्वः²
tāyóḥ / tāyvàḥ²
ताय्वोः
tāyvóḥ
तायूनाम्
tāyūnā́m
Locativeतायौ
tāyaú
ताय्वोः
tāyvóḥ
तायुषु
tāyúṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier Williams (1899), तायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0443.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:02:06