请输入您要查询的单词:

 

单词 ताम्रपर्णी
释义

ताम्रपर्णी

Sanskrit

Alternative forms

Etymology

From ताम्र (tāmra, copper) + पर्ण (parṇa, leaf) + -ई ().

Some suppose the "town in Sri Lanka" sense to be a hypercorrect form of *ताम्रवर्णी (tāmravarṇī, literally copper-coloured), but the Ashokan Prakrit forms make this problematic.

Pronunciation

  • (Classical) IPA(key): /t̪ɑːm.ɾɐˈpɐɾ.ɳiː/

Proper noun

ताम्रपर्णी (tāmraparṇī) f

  1. Thamirabarani (a river in Tamil Nadu, India)
  2. A town in Sri Lanka.

Declension

Feminine ī-stem declension of ताम्रपर्णी (tāmraparṇī)
SingularDualPlural
Nominativeताम्रपर्णी
tāmraparṇī
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Vocativeताम्रपर्णि
tāmraparṇi
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Accusativeताम्रपर्णीम्
tāmraparṇīm
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्णीः
tāmraparṇīḥ
Instrumentalताम्रपर्ण्या
tāmraparṇyā
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभिः
tāmraparṇībhiḥ
Dativeताम्रपर्ण्यै
tāmraparṇyai
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Ablativeताम्रपर्ण्याः
tāmraparṇyāḥ
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Genitiveताम्रपर्ण्याः
tāmraparṇyāḥ
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीनाम्
tāmraparṇīnām
Locativeताम्रपर्ण्याम्
tāmraparṇyām
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीषु
tāmraparṇīṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀢𑀁𑀩𑀧𑀁𑀦𑀺 (taṃbapaṃni), 𑀢𑀁𑀩𑀧𑀁𑀡𑀺 (taṃbapaṃṇi), 𑀢𑀁𑀩𑀧𑀡𑀺 (taṃbapaṇi)
    • Ancient Greek: Ταπροβάνη (Taprobánē), Ταπροβανᾶ (Taprobanâ), Ταπροβανῆ (Taprobanê)
      • Latin: Tāprobanē, Tāprobana
      • Portuguese: Taprobana (learned)
  • Pali: tambapaṇṇī
    • Sinhalese: තම්බපණ්ණිය (tambapaṇṇiya)
  • Tamil: தாமிரபரணி (tāmiraparaṇi)
    • English: Thamirabarani

Noun

ताम्रपर्णी (tāmraparṇī) f

  1. munjeet (Rubia cordifolia)
  2. A large lake.

References

  • Monier Williams (1899), tāmrá”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 443.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 21:39:24