请输入您要查询的单词:

 

单词 तविष
释义

तविष

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /t̪ɐ.ʋi.ʂɐ́/
  • (Classical) IPA(key): /ˈt̪ɐ.ʋi.ʂɐ/

Adjective

तविष (taviṣá)

  1. strong , energetic , courageous, forceful

Declension

Masculine a-stem declension of तविष (taviṣá)
SingularDualPlural
Nominativeतविषः
taviṣáḥ
तविषौ
taviṣaú
तविषाः / तविषासः¹
taviṣā́ḥ / taviṣā́saḥ¹
Vocativeतविष
táviṣa
तविषौ
táviṣau
तविषाः / तविषासः¹
táviṣāḥ / táviṣāsaḥ¹
Accusativeतविषम्
taviṣám
तविषौ
taviṣaú
तविषान्
taviṣā́n
Instrumentalतविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dativeतविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablativeतविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitiveतविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locativeतविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तविषा (taviṣā́)
SingularDualPlural
Nominativeतविषा
taviṣā́
तविषे
taviṣé
तविषाः
taviṣā́ḥ
Vocativeतविषे
táviṣe
तविषे
táviṣe
तविषाः
táviṣāḥ
Accusativeतविषाम्
taviṣā́m
तविषे
taviṣé
तविषाः
taviṣā́ḥ
Instrumentalतविषया / तविषा¹
taviṣáyā / taviṣā́¹
तविषाभ्याम्
taviṣā́bhyām
तविषाभिः
taviṣā́bhiḥ
Dativeतविषायै
taviṣā́yai
तविषाभ्याम्
taviṣā́bhyām
तविषाभ्यः
taviṣā́bhyaḥ
Ablativeतविषायाः
taviṣā́yāḥ
तविषाभ्याम्
taviṣā́bhyām
तविषाभ्यः
taviṣā́bhyaḥ
Genitiveतविषायाः
taviṣā́yāḥ
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locativeतविषायाम्
taviṣā́yām
तविषयोः
taviṣáyoḥ
तविषासु
taviṣā́su
Notes
  • ¹Vedic
Neuter a-stem declension of तविष (taviṣá)
SingularDualPlural
Nominativeतविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Vocativeतविष
táviṣa
तविषे
táviṣe
तविषाणि / तविषा¹
táviṣāṇi / táviṣā¹
Accusativeतविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Instrumentalतविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dativeतविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablativeतविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitiveतविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locativeतविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic

Noun

तविष (taviṣá) m

  1. the ocean
  2. heaven

Declension

Masculine a-stem declension of तविष (taviṣá)
SingularDualPlural
Nominativeतविषः
taviṣáḥ
तविषौ
taviṣaú
तविषाः / तविषासः¹
taviṣā́ḥ / taviṣā́saḥ¹
Vocativeतविष
táviṣa
तविषौ
táviṣau
तविषाः / तविषासः¹
táviṣāḥ / táviṣāsaḥ¹
Accusativeतविषम्
taviṣám
तविषौ
taviṣaú
तविषान्
taviṣā́n
Instrumentalतविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dativeतविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablativeतविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitiveतविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locativeतविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic

Noun

तविष (taviṣá) n

  1. power, strength also in the plural

Declension

Neuter a-stem declension of तविष (taviṣá)
SingularDualPlural
Nominativeतविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Vocativeतविष
táviṣa
तविषे
táviṣe
तविषाणि / तविषा¹
táviṣāṇi / táviṣā¹
Accusativeतविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Instrumentalतविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dativeतविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablativeतविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitiveतविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locativeतविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:30:19