请输入您要查询的单词:

 

单词 तवस्
释义

तवस्

Sanskrit

Etymology

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation

  • (Vedic) IPA(key): /t̪ɐ.ʋɐ́s̪/
  • (Classical) IPA(key): /ˈt̪ɐ.ʋɐs̪/

Adjective

तवस् (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension

Masculine as-stem declension of तवस् (tavás)
SingularDualPlural
Nominativeतवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocativeतवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusativeतवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumentalतवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dativeतवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablativeतवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitiveतवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locativeतवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of तवस् (tavás)
SingularDualPlural
Nominativeतवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocativeतवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusativeतवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumentalतवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dativeतवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablativeतवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitiveतवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locativeतवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of तवस् (tavás)
SingularDualPlural
Nominativeतवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Vocativeतवः
taváḥ
तवसी
távasī
तवांसि
távāṃsi
Accusativeतवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Instrumentalतवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dativeतवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablativeतवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitiveतवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locativeतवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu

Noun

तवस् (tavás) m (Vedic)

  1. power, strength, courage, force

Declension

Masculine as-stem declension of तवस् (tavás)
SingularDualPlural
Nominativeतवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocativeतवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusativeतवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumentalतवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dativeतवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablativeतवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitiveतवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locativeतवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 21:42:47