请输入您要查询的单词:

 

单词 तरुण
释义

तरुण

Marathi

Etymology

Borrowed from Sanskrit तरुण (táruṇa).

Pronunciation

  • IPA(key): /t̪ə.ɾuɳ/, [t̪ə.ɾuːɳ]

Adjective

तरुण (taruṇ)

  1. (formal, literary) young

Proper noun

तरुण (taruṇ) m

  1. a male given name

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *tárunas (young), from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young).

Pronunciation

  • (Vedic) IPA(key): /tɐ́.ɾu.ɳɐ/
  • (Classical) IPA(key): /ˈt̪ɐ.ɾu.ɳɐ/

Adjective

तरुण (táruṇa)

  1. young, tender, juvenile
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of तरुण (táruṇa)
SingularDualPlural
Nominativeतरुणः
táruṇaḥ
तरुणौ
táruṇau
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Vocativeतरुण
táruṇa
तरुणौ
táruṇau
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Accusativeतरुणम्
táruṇam
तरुणौ
táruṇau
तरुणान्
táruṇān
Instrumentalतरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dativeतरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablativeतरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitiveतरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locativeतरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of तरुणी (táruṇī)
SingularDualPlural
Nominativeतरुणी
táruṇī
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Vocativeतरुणि
táruṇi
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Accusativeतरुणीम्
táruṇīm
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुणीः
táruṇīḥ
Instrumentalतरुण्या
táruṇyā
तरुणीभ्याम्
táruṇībhyām
तरुणीभिः
táruṇībhiḥ
Dativeतरुण्यै
táruṇyai
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Ablativeतरुण्याः
táruṇyāḥ
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Genitiveतरुण्याः
táruṇyāḥ
तरुण्योः
táruṇyoḥ
तरुणीनाम्
táruṇīnām
Locativeतरुण्याम्
táruṇyām
तरुण्योः
táruṇyoḥ
तरुणीषु
táruṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of तरुण (táruṇa)
SingularDualPlural
Nominativeतरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Vocativeतरुण
táruṇa
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Accusativeतरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Instrumentalतरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dativeतरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablativeतरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitiveतरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locativeतरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀢𑀭𑀼𑀡 (taruṇa), 𑀢𑀮𑀼𑀡 (taluṇa)
  • Pali: taruṇa, taluṇa
  • Punjabi: ਤਰਨ (taran)
  • Romani: terno
  • Bengali: তরুণ (tôruṇ)

Noun

तरुण (taruṇa) m

  1. a youth

Declension

Masculine a-stem declension of तरुण (taruṇa)
SingularDualPlural
Nominativeतरुणः
taruṇaḥ
तरुणौ
taruṇau
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Vocativeतरुण
taruṇa
तरुणौ
taruṇau
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Accusativeतरुणम्
taruṇam
तरुणौ
taruṇau
तरुणान्
taruṇān
Instrumentalतरुणेन
taruṇena
तरुणाभ्याम्
taruṇābhyām
तरुणैः / तरुणेभिः¹
taruṇaiḥ / taruṇebhiḥ¹
Dativeतरुणाय
taruṇāya
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Ablativeतरुणात्
taruṇāt
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Genitiveतरुणस्य
taruṇasya
तरुणयोः
taruṇayoḥ
तरुणानाम्
taruṇānām
Locativeतरुणे
taruṇe
तरुणयोः
taruṇayoḥ
तरुणेषु
taruṇeṣu
Notes
  • ¹Vedic

Descendants

  • Old Javanese: taruṇa
    • Javanese: ꦠꦫꦸꦤ (taruna), ꦠꦿꦸꦤ (truna)
    • Balinese: ᬢᬭᬸᬡ (taruna), ᬢ᭄ᬭᬸᬡ (truna)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 11:56:51