请输入您要查询的单词:

 

单词 तरस्
释义

तरस्

Sanskrit

Alternative scripts

Etymology

From the root तॄ (tṝ, to pass through; traverse; swim; sail).

Pronunciation

  • (Vedic) IPA(key): (noun) /t̪ɐ́.ɾɐs̪/, (adjective) /t̪ɐ.ɾɐ́s̪/
  • (Classical) IPA(key): /ˈt̪ɐ.ɾɐs̪/

Noun

तरस् (táras) n

  1. quickness, rapidity, speed, swiftness, velocity; energy, activeness
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.33.12.2:
      यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
      yāvattaro maghavanyāvadojo vajreṇa śatrumavadhīḥ pṛtanyum .
      Thou, Maghavan, for all his might and swiftness, slewest thy fighting foeman with thy thunder.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.54.15.2:
      इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥
      idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ .
      Accept, O Maruts, graciously this hymn of mine that we may live a hundred winters with swiftness.
  2. a ferry
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.190.7:
      सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
      स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥
      saṃ yaṃ stubhoʼvanayo na yanti samudraṃ na sravato rodhacakrāḥ .
      sa vidvām̐ ubhayaṃ caṣṭe antarbṛhaspatistara āpaśca gṛdhraḥ .
      He to whom songs of praise go forth like torrents, as rivers, rolling between their banks, flow to the ocean; Bṛhaspati the wise, the eager, closely looks upon both, the ferry and the waters.

Declension

Neuter as-stem declension of तरस् (táras)
SingularDualPlural
Nominativeतरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Vocativeतरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Accusativeतरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Instrumentalतरसा
tárasā
तरोभ्याम्
tárobhyām
तरोभिः
tárobhiḥ
Dativeतरसे
tárase
तरोभ्याम्
tárobhyām
तरोभ्यः
tárobhyaḥ
Ablativeतरसः
tárasaḥ
तरोभ्याम्
tárobhyām
तरोभ्यः
tárobhyaḥ
Genitiveतरसः
tárasaḥ
तरसोः
tárasoḥ
तरसाम्
tárasām
Locativeतरसि
tárasi
तरसोः
tárasoḥ
तरःसु
táraḥsu

Descendants

  • Prakrit: 𑀢𑀭 (tara)

Adjective

तरस् (tarás)

  1. quick; energetic
    • c. 1200 BCE – 1000 BCE, Sāmaveda

Declension

Masculine as-stem declension of तरस् (tarás)
SingularDualPlural
Nominativeतराः
tarā́ḥ
तरसौ / तरसा¹
tarásau / tarásā¹
तरसः / तराः¹
tarásaḥ / tarā́ḥ¹
Vocativeतरः
taráḥ
तरसौ / तरसा¹
tárasau / tárasā¹
तरसः / तराः¹
tárasaḥ / tárāḥ¹
Accusativeतरसम् / तराम्¹
tarásam / tarā́m¹
तरसौ / तरसा¹
tarásau / tarásā¹
तरसः / तराः¹
tarásaḥ / tarā́ḥ¹
Instrumentalतरसा
tarásā
तरोभ्याम्
taróbhyām
तरोभिः
taróbhiḥ
Dativeतरसे
taráse
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Ablativeतरसः
tarásaḥ
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Genitiveतरसः
tarásaḥ
तरसोः
tarásoḥ
तरसाम्
tarásām
Locativeतरसि
tarási
तरसोः
tarásoḥ
तरःसु
taráḥsu
Notes
  • ¹Vedic
Feminine ī-stem declension of तरसी (tarásī)
SingularDualPlural
Nominativeतरसी
tarásī
तरस्यौ / तरसी¹
tarásyau / tarásī¹
तरस्यः / तरसीः¹
tarásyaḥ / tarásīḥ¹
Vocativeतरसि
tárasi
तरस्यौ / तरसी¹
tárasyau / tarásī¹
तरस्यः / तरसीः¹
tárasyaḥ / tárasīḥ¹
Accusativeतरसीम्
tarásīm
तरस्यौ / तरसी¹
tarásyau / tarásī¹
तरसीः
tarásīḥ
Instrumentalतरस्या
tarásyā
तरसीभ्याम्
tarásībhyām
तरसीभिः
tarásībhiḥ
Dativeतरस्यै
tarásyai
तरसीभ्याम्
tarásībhyām
तरसीभ्यः
tarásībhyaḥ
Ablativeतरस्याः
tarásyāḥ
तरसीभ्याम्
tarásībhyām
तरसीभ्यः
tarásībhyaḥ
Genitiveतरस्याः
tarásyāḥ
तरस्योः
tarásyoḥ
तरसीनाम्
tarásīnām
Locativeतरस्याम्
tarásyām
तरस्योः
tarásyoḥ
तरसीषु
tarásīṣu
Notes
  • ¹Vedic
Neuter as-stem declension of तरस् (tarás)
SingularDualPlural
Nominativeतरः
taráḥ
तरसी
tarásī
तरांसि
tarā́ṃsi
Vocativeतरः
taráḥ
तरसी
tárasī
तरांसि
tárāṃsi
Accusativeतरः
taráḥ
तरसी
tarásī
तरांसि
tarā́ṃsi
Instrumentalतरसा
tarásā
तरोभ्याम्
taróbhyām
तरोभिः
taróbhiḥ
Dativeतरसे
taráse
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Ablativeतरसः
tarásaḥ
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Genitiveतरसः
tarásaḥ
तरसोः
tarásoḥ
तरसाम्
tarásām
Locativeतरसि
tarási
तरसोः
tarásoḥ
तरःसु
taráḥsu

Further reading

  • Monier Williams (1899), तरस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 439, column 1.
  • Hellwig, Oliver (2010-2023), taras”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), तरस्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 763
  • Arthur Anthony Macdonell (1893), तरस्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 107
  • Turner, Ralph Lilley (1969–1985), taras”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 324
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 9:55:44