请输入您要查询的单词:

 

单词 तमिस्र
释义

तमिस्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *támHsram (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark). Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्रा (támisrā).

Pronunciation

  • (Vedic) IPA(key): /tɐ́.mis.ɾɐ/
  • (Classical) IPA(key): /t̪ɐˈmis̪.ɾɐ/

Noun

तमिस्र (támisra) n

  1. darkness
  2. a dark night

Declension

Neuter a-stem declension of तमिस्र (támisra)
SingularDualPlural
Nominativeतमिस्रम्
támisram
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Vocativeतमिस्र
támisra
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Accusativeतमिस्रम्
támisram
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Instrumentalतमिस्रेण
támisreṇa
तमिस्राभ्याम्
támisrābhyām
तमिस्रैः / तमिस्रेभिः¹
támisraiḥ / támisrebhiḥ¹
Dativeतमिस्राय
támisrāya
तमिस्राभ्याम्
támisrābhyām
तमिस्रेभ्यः
támisrebhyaḥ
Ablativeतमिस्रात्
támisrāt
तमिस्राभ्याम्
támisrābhyām
तमिस्रेभ्यः
támisrebhyaḥ
Genitiveतमिस्रस्य
támisrasya
तमिस्रयोः
támisrayoḥ
तमिस्राणाम्
támisrāṇām
Locativeतमिस्रे
támisre
तमिस्रयोः
támisrayoḥ
तमिस्रेषु
támisreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: timisa (darkness)
  • Prakrit: 𑀢𑀫𑀺𑀲𑁆𑀲 (tamissa, darkness; dark night)

References

  • Monier Williams (1899), तमिस्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 438.
  • Apte, Vaman Shivram (1890), तमिस्र”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 8:09:24