请输入您要查询的单词:

 

单词 तप
释义

तप

See also: तपु, तोप, and ताप

Khaling

Noun

तप (tap)

  1. section (in a series of events), part, volume (of a book)

References

  • तप”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit

Etymology

From तप् (tap, to give out heat, be hot, shine).

Adjective

तप (tapa)

  1. (at the end of a compound) "consuming by heat"
  2. (at the end of a compound) "causing pain or trouble, distressing"
  3. (at the end of a compound) tormented by

Declension

Masculine a-stem declension of तप
Nom. sg.तपः (tapaḥ)
Gen. sg.तपस्य (tapasya)
SingularDualPlural
Nominativeतपः (tapaḥ)तपौ (tapau)तपाः (tapāḥ)
Vocativeतप (tapa)तपौ (tapau)तपाः (tapāḥ)
Accusativeतपम् (tapam)तपौ (tapau)तपान् (tapān)
Instrumentalतपेन (tapena)तपाभ्याम् (tapābhyām)तपैः (tapaiḥ)
Dativeतपाय (tapāya)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Ablativeतपात् (tapāt)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Genitiveतपस्य (tapasya)तपयोः (tapayoḥ)तपानाम् (tapānām)
Locativeतपे (tape)तपयोः (tapayoḥ)तपेषु (tapeṣu)
Feminine ā-stem declension of तप
Nom. sg.तपा (tapā)
Gen. sg.तपायाः (tapāyāḥ)
SingularDualPlural
Nominativeतपा (tapā)तपे (tape)तपाः (tapāḥ)
Vocativeतपे (tape)तपे (tape)तपाः (tapāḥ)
Accusativeतपाम् (tapām)तपे (tape)तपाः (tapāḥ)
Instrumentalतपया (tapayā)तपाभ्याम् (tapābhyām)तपाभिः (tapābhiḥ)
Dativeतपायै (tapāyai)तपाभ्याम् (tapābhyām)तपाभ्यः (tapābhyaḥ)
Ablativeतपायाः (tapāyāḥ)तपाभ्याम् (tapābhyām)तपाभ्यः (tapābhyaḥ)
Genitiveतपायाः (tapāyāḥ)तपयोः (tapayoḥ)तपानाम् (tapānām)
Locativeतपायाम् (tapāyām)तपयोः (tapayoḥ)तपासु (tapāsu)
Neuter a-stem declension of तप
Nom. sg.तपम् (tapam)
Gen. sg.तपस्य (tapasya)
SingularDualPlural
Nominativeतपम् (tapam)तपे (tape)तपानि (tapāni)
Vocativeतप (tapa)तपे (tape)तपानि (tapāni)
Accusativeतपम् (tapam)तपे (tape)तपानि (tapāni)
Instrumentalतपेन (tapena)तपाभ्याम् (tapābhyām)तपैः (tapaiḥ)
Dativeतपाय (tapāya)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Ablativeतपात् (tapāt)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Genitiveतपस्य (tapasya)तपयोः (tapayoḥ)तपानाम् (tapānām)
Locativeतपे (tape)तपयोः (tapayoḥ)तपेषु (tapeṣu)

Noun

तप (tapa) m

  1. heat, warmth
  2. the hot season
  3. sun
  4. =तपस् (tapas), religious austerity (compare महातप (mahā-tapa) and सुतप (su-tapa))
  5. a peculiar form of fire (which is generated the seven mothers of Skanda)
  6. Indra
  7. name of an attendant of Shiva

Declension

Masculine a-stem declension of तप
Nom. sg.तपः (tapaḥ)
Gen. sg.तपस्य (tapasya)
SingularDualPlural
Nominativeतपः (tapaḥ)तपौ (tapau)तपाः (tapāḥ)
Vocativeतप (tapa)तपौ (tapau)तपाः (tapāḥ)
Accusativeतपम् (tapam)तपौ (tapau)तपान् (tapān)
Instrumentalतपेन (tapena)तपाभ्याम् (tapābhyām)तपैः (tapaiḥ)
Dativeतपाय (tapāya)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Ablativeतपात् (tapāt)तपाभ्याम् (tapābhyām)तपेभ्यः (tapebhyaḥ)
Genitiveतपस्य (tapasya)तपयोः (tapayoḥ)तपानाम् (tapānām)
Locativeतपे (tape)तपयोः (tapayoḥ)तपेषु (tapeṣu)

References

  • Monier Williams (1899), तप”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0436.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:45:19