请输入您要查询的单词:

 

单词 तथागत
释义

तथागत

Pali

Alternative forms

Noun

तथागत m

  1. Devanagari script form of tathāgata

Declension


Sanskrit

Alternative forms

Etymology

The Buddhist term was possibly borrowed from the Prakrit language of the early Buddhist community, but this is uncertain. The term (in any language) might have been "pre-Buddhistic",[1] and there have been various surface analyses, often entwined with philosophical intricacies. In borrowing languages such as Chinese, it is analysed as तथा (tathā, thus, in that manner) + आगत (āgata, come, past passive participle). It may also be analysed as तथा (tathā) + गत (gata, gone; gone to a certain state or condition) according to Monier Williams.[2] Cognate with Pali tathāgata.

Pronunciation

  • (Vedic) IPA(key): /t̪ɐ́.t̪ʰɑː.ɡɐ.t̪ɐ́/
  • (Classical) IPA(key): /t̪ɐˈt̪ʰɑː.ɡɐ.t̪ɐ/

Adjective

तथागत (táthāgatá)

  1. being in such a state or condition; of such a quality or nature
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.27.1:
      तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
      शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः ॥
      tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām .
      śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ .
      Like subjects (flocking to) a man visited upon by Fortune, auspicious signs fell to the lot of the one who was in such (affliction), shaken, yet faultless, (who was) bereft of joy, assaulted by sorrow in the heart, yet righteous.
    • c. 400 BCE, Mahābhārata 2.43.7:
      तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
      अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
      tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ .
      arjunaśca yamau cobhau sarve te prāhasaṃstadā .
      Upon seeing him fall into such (pathetic) state, Bhīmasena the Mighty,
      Arjuna, and both the twins all burst out in laughter simultaneously.

Declension

Masculine a-stem declension of तथागत (táthāgatá)
SingularDualPlural
Nominativeतथागतः
táthāgataḥ
तथागतौ
táthāgatau
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
Vocativeतथागत
táthāgata
तथागतौ
táthāgatau
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
Accusativeतथागतम्
táthāgatam
तथागतौ
táthāgatau
तथागतान्
táthāgatān
Instrumentalतथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
Dativeतथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Ablativeतथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Genitiveतथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
Locativeतथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तथागता (táthāgatā́)
SingularDualPlural
Nominativeतथागता
táthāgatā́
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
Vocativeतथागते
táthāgate
तथागते
táthāgate
तथागताः
táthāgatāḥ
Accusativeतथागताम्
táthāgatā́m
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
Instrumentalतथागतया / तथागता¹
táthāgatayā / táthāgatā́¹
तथागताभ्याम्
táthāgatā́bhyām
तथागताभिः
táthāgatā́bhiḥ
Dativeतथागतायै
táthāgatā́yai
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
Ablativeतथागतायाः
táthāgatā́yāḥ
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
Genitiveतथागतायाः
táthāgatā́yāḥ
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatā́nām
Locativeतथागतायाम्
táthāgatā́yām
तथागतयोः
táthāgatayoḥ
तथागतासु
táthāgatā́su
Notes
  • ¹Vedic
Neuter a-stem declension of तथागत (táthāgatá)
SingularDualPlural
Nominativeतथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Vocativeतथागत
táthāgata
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Accusativeतथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
Instrumentalतथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
Dativeतथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Ablativeतथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
Genitiveतथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
Locativeतथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
Notes
  • ¹Vedic

Noun

तथागत (tathāgata) m

  1. (Buddhism) tathāgata (an appellation for Buddhas, especially the Gautama Buddha)
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 9.3:
      ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।
      nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti .
      Hasn't it been said after the Tathāgata, O noble prince, that the unlearned is not to be slighted?

Declension

Masculine a-stem declension of तथागत (tathāgata)
SingularDualPlural
Nominativeतथागतः
tathāgataḥ
तथागतौ
tathāgatau
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
Vocativeतथागत
tathāgata
तथागतौ
tathāgatau
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
Accusativeतथागतम्
tathāgatam
तथागतौ
tathāgatau
तथागतान्
tathāgatān
Instrumentalतथागतेन
tathāgatena
तथागताभ्याम्
tathāgatābhyām
तथागतैः / तथागतेभिः¹
tathāgataiḥ / tathāgatebhiḥ¹
Dativeतथागताय
tathāgatāya
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
Ablativeतथागतात्
tathāgatāt
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
Genitiveतथागतस्य
tathāgatasya
तथागतयोः
tathāgatayoḥ
तथागतानाम्
tathāgatānām
Locativeतथागते
tathāgate
तथागतयोः
tathāgatayoḥ
तथागतेषु
tathāgateṣu
Notes
  • ¹Vedic

References

  1. Pali Text Society (1921-1925), tathāgata”, in Pali-English Dictionary‎, London: Chipstead, page 296
  2. Monier Williams (1899), Táthā–gata”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 433/3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 8:50:23