请输入您要查询的单词:

 

单词 तजना
释义

तजना

Hindi

Etymology

From Sanskrit त्यजति (tyájati), a semi-tatsama. The verb is not a tadbhava, as intial ty- would give c-.

Pronunciation

  • IPA(key): /t̪əd͡ʒ.nɑː/

Verb

तजना (tajnā) (transitive)

  1. to renounce, give up

Conjugation

Impersonal forms of तजना (tajnā)
Stemतज
taj
Conjunctiveतजकर, तजके
tajkar, tajke
mm obl, plff obl, pl
Infinitiveतजना
tajnā
तजने
tajne
तजनी
tajnī
तजनीं
tajnī̃
Adjectivalimperfतजता
tajtā
तजते
tajte
तजती
tajtī
तजतीं
tajtī̃
perfतजा
tajā
तजे
taje
तजी
tajī
तजीं
tajī̃
Agentiveतजनेवाला
tajnevālā
तजनेवाले
tajnevāle
तजनेवाली
tajnevālī
तजनेवालीं
tajnevālī̃
Conjugation of तजना (tajnā)
PersonSingularPlural
1st person
मैं
2nd person
तू
3rd person
यह/वह
1st person
हम
2nd person
तुम
3rd person
ये/वे/आप
Perfective
Simplemतजा
tajā
तजा
tajā
तजा
tajā
तजे
taje
तजे
taje
तजे
taje
fतजी
tajī
तजी
tajī
तजी
tajī
तजीं
tajī̃
तजीं
tajī̃
तजीं
tajī̃
Presentmतजा हूँ
tajā hū̃
तजा है
tajā hai
तजा है
tajā hai
तजे हैं
taje ha͠i
तजे हो
taje ho
तजे हैं
taje ha͠i
fतजी हूँ
tajī hū̃
तजी है
tajī hai
तजी है
tajī hai
तजी हैं
tajī ha͠i
तजी हो
tajī ho
तजी हैं
tajī ha͠i
Pastmतजा था
tajā thā
तजा था
tajā thā
तजा था
tajā thā
तजे थे
taje the
तजे थे
taje the
तजे थे
taje the
fतजी थी
tajī thī
तजी थी
tajī thī
तजी थी
tajī thī
तजी थीं
tajī thī̃
तजी थीं
tajī thī̃
तजी थीं
tajī thī̃
Presumptivemतजा हूँगा
tajā hū̃gā
तजा होगा
tajā hogā
तजा होगा
tajā hogā
तजे होंगे
taje hoṅge
तजे होगे
taje hoge
तजे होंगे
taje hoṅge
fतजी हूँगी
tajī hū̃gī
तजी होगी
tajī hogī
तजी होगी
tajī hogī
तजी होंगी
tajī hoṅgī
तजी होगी
tajī hogī
तजी होंगी
tajī hoṅgī
Subjunctivemतजा हूँ
tajā hū̃
तजा हो
tajā ho
तजा हो
tajā ho
तजे हों
taje hõ
तजे हो
taje ho
तजे हों
taje hõ
fतजी हूँ
tajī hū̃
तजी हो
tajī ho
तजी हो
tajī ho
तजी हों
tajī hõ
तजी हो
tajī ho
तजी हों
tajī hõ
Imperfective
Presentmतजता
tajtā
तजता
tajtā
तजता
tajtā
तजते
tajte
तजते
tajte
तजते
tajte
fतजती
tajtī
तजती
tajtī
तजती
tajtī
तजतीं
tajtī̃
तजतीं
tajtī̃
तजतीं
tajtī̃
Presentmतजता हूँ
tajtā hū̃
तजता है
tajtā hai
तजता है
tajtā hai
तजते हैं
tajte ha͠i
तजते हो
tajte ho
तजते हैं
tajte ha͠i
fतजती हूँ
tajtī hū̃
तजती है
tajtī hai
तजती है
tajtī hai
तजती हैं
tajtī ha͠i
तजती हो
tajtī ho
तजती हैं
tajtī ha͠i
Pastmतजता था
tajtā thā
तजता था
tajtā thā
तजता था
tajtā thā
तजते थे
tajte the
तजते थे
tajte the
तजते थे
tajte the
fतजती थी
tajtī thī
तजती थी
tajtī thī
तजती थी
tajtī thī
तजती थीं
tajtī thī̃
तजती थीं
tajtī thī̃
तजती थीं
tajtī thī̃
Presumptivemतजता हूँगा
tajtā hū̃gā
तजता होगा
tajtā hogā
तजता होगा
tajtā hogā
तजते होंगे
tajte hoṅge
तजते होगे
tajte hoge
तजते होंगे
tajte hoṅge
fतजती हूँगी
tajtī hū̃gī
तजती होगी
tajtī hogī
तजती होगी
tajtī hogī
तजती होंगी
tajtī hoṅgī
तजती होगी
tajtī hogī
तजती होंगी
tajtī hoṅgī
Subjunctivemतजता हूँ
tajtā hū̃
तजता हो
tajtā ho
तजता हो
tajtā ho
तजते हों
tajte hõ
तजते हो
tajte ho
तजते हों
tajte hõ
fतजती हूँ
tajtī hū̃
तजती हो
tajtī ho
तजती हो
tajtī ho
तजती हों
tajtī hõ
तजती हो
tajtī ho
तजती हों
tajtī hõ
Continuous
Presentmतज रहा हूँ
taj rahā hū̃
तज रहा है
taj rahā hai
तज रहा है
taj rahā hai
तज रहे हैं
taj rahe ha͠i
तज रहे हो
taj rahe ho
तज रहे हैं
taj rahe ha͠i
fतज रही हूँ
taj rahī hū̃
तज रही है
taj rahī hai
तज रही है
taj rahī hai
तज रही हैं
taj rahī ha͠i
तज रही हो
taj rahī ho
तज रही हैं
taj rahī ha͠i
Pastmतज रहा था
taj rahā thā
तज रहा था
taj rahā thā
तज रहा था
taj rahā thā
तज रहे थे
taj rahe the
तज रहे थे
taj rahe the
तज रहे थे
taj rahe the
fतज रही थी
taj rahī thī
तज रही थी
taj rahī thī
तज रही थी
taj rahī thī
तज रही थीं
taj rahī thī̃
तज रही थीं
taj rahī thī̃
तज रही थीं
taj rahī thī̃
Presumptivemतज रहा हूँगा
taj rahā hū̃gā
तज रहा होगा
taj rahā hogā
तज रहा होगा
taj rahā hogā
तज रहे होंगे
taj rahe hoṅge
तज रहे होगे
taj rahe hoge
तज रहे होंगे
taj rahe hoṅge
fतज रही हूँगी
taj rahī hū̃gī
तज रही होगी
taj rahī hogī
तज रही होगी
taj rahī hogī
तज रही होंगी
taj rahī hoṅgī
तज रही होगी
taj rahī hogī
तज रही होंगी
taj rahī hoṅgī
Subjunctivemतज रहा हूँ
taj rahā hū̃
तज रहा हो
taj rahā ho
तज रहा हो
taj rahā ho
तज रहे हों
taj rahe hõ
तज रहे हो
taj rahe ho
तज रहे हों
taj rahe hõ
fतज रही हूँ
taj rahī hū̃
तज रही हो
taj rahī ho
तज रही हो
taj rahī ho
तज रही हों
taj rahī hõ
तज रही हो
taj rahī ho
तज रही हों
taj rahī hõ
Non-aspectual
Subjunctiveतजूँ
tajū̃
तजे
taje
तजे
taje
तजें
tajẽ
तजो
tajo
तजें
tajẽ
Futuremतजूँगा
tajū̃gā
तजेगा
tajegā
तजेगा
tajegā
तजेंगे
tajeṅge
तजोगे
tajoge
तजेंगे
tajeṅge
fतजूँगी
tajū̃gī
तजेगी
tajegī
तजेगी
tajegī
तजेंगी
tajeṅgī
तजोगी
tajogī
तजेंगी
tajeṅgī
ImperativePresentतज
taj
तजे
taje
तजो
tajo
तजें
तजिये / तजिए

tajẽ
tajiye / tajie
Futureतजियो
tajiyo
तजे
taje
तजना
tajnā
तजें
तजियेगा / तजिएगा

tajẽ
tajiyegā / tajiegā

References

  • McGregor, Ronald Stuart (1993), तजना”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 12:05:35