请输入您要查询的单词:

 

单词 डोम
释义

डोम

Sanskrit

Alternative scripts

Noun

डोम (ḍoma) m

  1. a man of low caste (living by singing and music) (Tantr.)

Declension

Masculine a-stem declension of डोम (ḍoma)
SingularDualPlural
Nominativeडोमः
ḍomaḥ
डोमौ
ḍomau
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Vocativeडोम
ḍoma
डोमौ
ḍomau
डोमाः / डोमासः¹
ḍomāḥ / ḍomāsaḥ¹
Accusativeडोमम्
ḍomam
डोमौ
ḍomau
डोमान्
ḍomān
Instrumentalडोमेन
ḍomena
डोमाभ्याम्
ḍomābhyām
डोमैः / डोमेभिः¹
ḍomaiḥ / ḍomebhiḥ¹
Dativeडोमाय
ḍomāya
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Ablativeडोमात्
ḍomāt
डोमाभ्याम्
ḍomābhyām
डोमेभ्यः
ḍomebhyaḥ
Genitiveडोमस्य
ḍomasya
डोमयोः
ḍomayoḥ
डोमानाम्
ḍomānām
Locativeडोमे
ḍome
डोमयोः
ḍomayoḥ
डोमेषु
ḍomeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), डोम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 431/1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 12:03:41