请输入您要查询的单词:

 

单词 जृम्भते
释义

जृम्भते

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /d͡ʑŕ̩m.bʱɐ.tɐj/
  • (Classical) IPA(key): /ˈd͡ʑr̩m.bʱɐ.t̪eː/

Verb

जृम्भते (jṛ́mbhate) (root जृम्भ्, class 1, type A)[1]

  1. to open the mouth, yawn, ĀśvGṛ. iii, 6 ; Mn. &c.;
  2. to gape open, open (as a flower), Ṛtus. ; Kathās. xxv ;
  3. to fly back or recoil (as a bow when unstrung), MBh. v, 1909;
  4. to unstring a bow, R. iii, 30, 28;
  5. to unfold, spread (as a flood &c.), expand, occupy a larger circuit, MBh. ; Hariv. ; Bhartṛ. iii, 41 ; Rājat. v, 269 ;
  6. to spread (as sound), v, 363 ;
  7. to feel at ease, Hariv. 12073; Kum. iii, 24 ; Kathās. vii, 102 ; Rājat. vi, 283  :

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जृम्भितुम् (jṛ́mbhitum)
Undeclinable
Infinitiveजृम्भितुम्
jṛ́mbhitum
Gerundजृम्भित्वा
jṛmbhitvā́
Participles
Masculine/Neuter Gerundiveजृम्भ्य / जृम्भितव्य / जृम्भणीय
jṛ́mbhya / jṛmbhitavyá / jṛmbhaṇī́ya
Feminine Gerundiveजृम्भ्या / जृम्भितव्या / जृम्भणीया
jṛ́mbhyā / jṛmbhitavyā́ / jṛmbhaṇī́yā
Masculine/Neuter Past Passive Participleजृम्भित
jṛmbhitá
Feminine Past Passive Participleजृम्भिता
jṛmbhitā́
Masculine/Neuter Past Active Participleजृम्भितवत्
jṛmbhitávat
Feminine Past Active Participleजृम्भितवती
jṛmbhitávatī
Present: जृम्भते (jṛ́mbhate), जृम्भ्यते (jṛmbhyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Third-
-
-
-
-
-
जृम्भते
jṛ́mbhate
जृम्भेते
jṛ́mbhete
जृम्भन्ते
jṛ́mbhante
जृम्भ्यते
jṛmbhyáte
जृम्भ्येते
jṛmbhyéte
जृम्भ्यन्ते
jṛmbhyánte
Second-
-
-
-
-
-
जृम्भसे
jṛ́mbhase
जृम्भेथे
jṛ́mbhethe
जृम्भध्वे
jṛ́mbhadhve
जृम्भ्यसे
jṛmbhyáse
जृम्भ्येथे
jṛmbhyéthe
जृम्भ्यध्वे
jṛmbhyádhve
First-
-
-
-
-
-
जृम्भे
jṛ́mbhe
जृम्भावहे
jṛ́mbhāvahe
जृम्भामहे
jṛ́mbhāmahe
जृम्भ्ये
jṛmbhyé
जृम्भ्यावहे
jṛmbhyā́vahe
जृम्भ्यामहे
jṛmbhyā́mahe
Imperative
Third-
-
-
-
-
-
जृम्भताम्
jṛ́mbhatām
जृम्भेताम्
jṛ́mbhetām
जृम्भन्तम्
jṛ́mbhantam
जृम्भ्यताम्
jṛmbhyátām
जृम्भ्येताम्
jṛmbhyétām
जृम्भ्यन्तम्
jṛmbhyántam
Second-
-
-
-
-
-
जृम्भस्व
jṛ́mbhasva
जृम्भेथाम्
jṛ́mbhethām
जृम्भध्वम्
jṛ́mbhadhvam
जृम्भ्यस्व
jṛmbhyásva
जृम्भ्येथाम्
jṛmbhyéthām
जृम्भ्यध्वम्
jṛmbhyádhvam
First-
-
-
-
-
-
जृम्भै
jṛ́mbhai
जृम्भावहै
jṛ́mbhāvahai
जृम्भामहै
jṛ́mbhāmahai
जृम्भ्यै
jṛmbhyaí
जृम्भ्यावहै
jṛmbhyā́vahai
जृम्भ्यामहै
jṛmbhyā́mahai
Optative/Potential
Third-
-
-
-
-
-
जृम्भेत
jṛ́mbheta
जृम्भेयाताम्
jṛ́mbheyātām
जृम्भेरन्
jṛ́mbheran
जृम्भ्येत
jṛmbhyéta
जृम्भ्येयाताम्
jṛmbhyéyātām
जृम्भ्येरन्
jṛmbhyéran
Second-
-
-
-
-
-
जृम्भेथाः
jṛ́mbhethāḥ
जृम्भेयाथाम्
jṛ́mbheyāthām
जृम्भेध्वम्
jṛ́mbhedhvam
जृम्भ्येथाः
jṛmbhyéthāḥ
जृम्भ्येयाथाम्
jṛmbhyéyāthām
जृम्भ्येध्वम्
jṛmbhyédhvam
First-
-
-
-
-
-
जृम्भेय
jṛ́mbheya
जृम्भेवहि
jṛ́mbhevahi
जृम्भेमहि
jṛ́mbhemahi
जृम्भ्येय
jṛmbhyéya
जृम्भ्येवहि
jṛmbhyévahi
जृम्भ्येमहि
jṛmbhyémahi
Participles
-
-
जृम्भमाण
jṛ́mbhamāṇa
जृम्भ्यमाण
jṛmbhyámāṇa
Imperfect: अजृम्भत (ájṛmbhata), अजृम्भ्यत (ájṛmbhyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Third-
-
-
-
-
-
अजृम्भत
ájṛmbhata
अजृम्भेताम्
ájṛmbhetām
अजृम्भन्त
ájṛmbhanta
अजृम्भ्यत
ájṛmbhyata
अजृम्भ्येताम्
ájṛmbhyetām
अजृम्भ्यन्त
ájṛmbhyanta
Second-
-
-
-
-
-
अजृम्भथाः
ájṛmbhathāḥ
अजृम्भेथाम्
ájṛmbhethām
अजृम्भध्वम्
ájṛmbhadhvam
अजृम्भ्यथाः
ájṛmbhyathāḥ
अजृम्भ्येथाम्
ájṛmbhyethām
अजृम्भ्यध्वम्
ájṛmbhyadhvam
First-
-
-
-
-
-
अजृम्भे
ájṛmbhe
अजृम्भावहि
ájṛmbhāvahi
अजृम्भामहि
ájṛmbhāmahi
अजृम्भ्ये
ájṛmbhye
अजृम्भ्यावहि
ájṛmbhyāvahi
अजृम्भ्यामहि
ájṛmbhyāmahi
Future: जृम्भिष्यते (jṛmbhiṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Third-
-
-
-
-
-
जृम्भिष्यते
jṛmbhiṣyáte
जृम्भिष्येते
jṛmbhiṣyéte
जृम्भिष्यन्ते
jṛmbhiṣyánte
Second-
-
-
-
-
-
जृम्भिष्यसे
jṛmbhiṣyáse
जृम्भिष्येथे
jṛmbhiṣyéthe
जृम्भिष्यध्वे
jṛmbhiṣyádhve
First-
-
-
-
-
-
जृम्भिष्ये
jṛmbhiṣyé
जृम्भिष्यावहे
jṛmbhiṣyā́vahe
जृम्भिष्यामहे
jṛmbhiṣyā́mahe
Periphrastic Indicative
Third-
-
-
-
-
-
जृम्भिता
jṛmbhitā́
जृम्भितारौ
jṛmbhitā́rau
जृम्भितारः
jṛmbhitā́raḥ
Second-
-
-
-
-
-
जृम्भितासे
jṛmbhitā́se
जृम्भितासाथे
jṛmbhitā́sāthe
जृम्भिताध्वे
jṛmbhitā́dhve
First-
-
-
-
-
-
जृम्भिताहे
jṛmbhitā́he
जृम्भितास्वहे
jṛmbhitā́svahe
जृम्भितास्महे
jṛmbhitā́smahe
Participles
-
-
जृम्भिष्याण
jṛmbhiṣyā́ṇa
Conditional: अजृम्भिष्यत (ájṛmbhiṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Third-
-
-
-
-
-
अजृम्भिष्यत
ájṛmbhiṣyata
अजृम्भिष्येताम्
ájṛmbhiṣyetām
अजृम्भिष्यन्त
ájṛmbhiṣyanta
Second-
-
-
-
-
-
अजृम्भिष्यथाः
ájṛmbhiṣyathāḥ
अजृम्भिष्येथाम्
ájṛmbhiṣyethām
अजृम्भिष्यध्वम्
ájṛmbhiṣyadhvam
First-
-
-
-
-
-
अजृम्भिष्ये
ájṛmbhiṣye
अजृम्भिष्यावहि
ájṛmbhiṣyāvahi
अजृम्भिष्यामहि
ájṛmbhiṣyāmahi
Aorist: अजृम्भिष्ट (ájṛmbhiṣṭa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Third-
-
-
-
-
-
अजृम्भिष्ट
ájṛmbhiṣṭa
अजृम्भिषाताम्
ájṛmbhiṣātām
अजृम्भिषत
ájṛmbhiṣata
Second-
-
-
-
-
-
अजृम्भिष्ठाः
ájṛmbhiṣṭhāḥ
अजृम्भिषाथाम्
ájṛmbhiṣāthām
अजृम्भिढ्वम्
ájṛmbhiḍhvam
First-
-
-
-
-
-
अजृम्भिषि
ájṛmbhiṣi
अजृम्भिष्वहि
ájṛmbhiṣvahi
अजृम्भिष्महि
ájṛmbhiṣmahi
Benedictive/Precative: जृम्भिषीष्ट (jṛmbhiṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Third-
-
-
-
-
-
जृम्भिषीष्ट
jṛmbhiṣīṣṭá
जृम्भिषीयास्ताम्
jṛmbhiṣīyā́stām
जृम्भिषीरन्
jṛmbhiṣīrán
Second-
-
-
-
-
-
जृम्भिषीष्ठाः
jṛmbhiṣīṣṭhā́ḥ
जृम्भिषीयास्थाम्
jṛmbhiṣīyā́sthām
जृम्भिषीध्वम्
jṛmbhiṣīdhvám
First-
-
-
-
-
-
जृम्भिषीय
jṛmbhiṣīyá
जृम्भिषीवहि
jṛmbhiṣīváhi
जृम्भिषीमहि
jṛmbhiṣīmáhi
Perfect: जजृम्भे (jajṛmbhé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Third-
-
-
-
-
-
जजृम्भे
jajṛmbhé
जजृम्भाते
jajṛmbhā́te
जजृम्भिरे
jajṛmbhiré
Second-
-
-
-
-
-
जजृम्भिसे
jajṛmbhisé
जजृम्भाथे
jajṛmbhā́the
जजृम्भिध्वे
jajṛmbhidhvé
First-
-
-
-
-
-
जजृम्भे
jajṛmbhé
जजृम्भिवहे
jajṛmbhiváhe
जजृम्भिमाहे
jajṛmbhimā́he
Participles
-
-
जजृम्भाण
jajṛmbhāṇá

References

  1. Monier Williams (1899), जृम्भते”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 424.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 4:15:19