请输入您要查询的单词:

 

单词 जूर्ण
释义

जूर्ण

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *źr̥Hnás, from Proto-Indo-Iranian *ĵr̥Hnás, from Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जीर्ण (jīrṇa).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑuːɽ.ɳɐ́/
  • (Classical) IPA(key): /ˈd͡ʑuːɽ.ɳɐ/

Adjective

जूर्ण (jūrṇá)

  1. old, decayed
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of जूर्ण (jūrṇá)
SingularDualPlural
Nominativeजूर्णः
jūrṇáḥ
जूर्णौ
jūrṇaú
जूर्णाः / जूर्णासः¹
jūrṇā́ḥ / jūrṇā́saḥ¹
Vocativeजूर्ण
jū́rṇa
जूर्णौ
jū́rṇau
जूर्णाः / जूर्णासः¹
jū́rṇāḥ / jū́rṇāsaḥ¹
Accusativeजूर्णम्
jūrṇám
जूर्णौ
jūrṇaú
जूर्णान्
jūrṇā́n
Instrumentalजूर्णेन
jūrṇéna
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णैः / जूर्णेभिः¹
jūrṇaíḥ / jūrṇébhiḥ¹
Dativeजूर्णाय
jūrṇā́ya
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Ablativeजूर्णात्
jūrṇā́t
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Genitiveजूर्णस्य
jūrṇásya
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locativeजूर्णे
jūrṇé
जूर्णयोः
jūrṇáyoḥ
जूर्णेषु
jūrṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जूर्णा (jūrṇā́)
SingularDualPlural
Nominativeजूर्णा
jūrṇā́
जूर्णे
jūrṇé
जूर्णाः
jūrṇā́ḥ
Vocativeजूर्णे
jū́rṇe
जूर्णे
jū́rṇe
जूर्णाः
jū́rṇāḥ
Accusativeजूर्णाम्
jūrṇā́m
जूर्णे
jūrṇé
जूर्णाः
jūrṇā́ḥ
Instrumentalजूर्णया / जूर्णा¹
jūrṇáyā / jūrṇā́¹
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभिः
jūrṇā́bhiḥ
Dativeजूर्णायै
jūrṇā́yai
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभ्यः
jūrṇā́bhyaḥ
Ablativeजूर्णायाः
jūrṇā́yāḥ
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभ्यः
jūrṇā́bhyaḥ
Genitiveजूर्णायाः
jūrṇā́yāḥ
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locativeजूर्णायाम्
jūrṇā́yām
जूर्णयोः
jūrṇáyoḥ
जूर्णासु
jūrṇā́su
Notes
  • ¹Vedic
Neuter a-stem declension of जूर्ण (jūrṇá)
SingularDualPlural
Nominativeजूर्णम्
jūrṇám
जूर्णे
jūrṇé
जूर्णानि / जूर्णा¹
jūrṇā́ni / jūrṇā́¹
Vocativeजूर्ण
jū́rṇa
जूर्णे
jū́rṇe
जूर्णानि / जूर्णा¹
jū́rṇāni / jū́rṇā¹
Accusativeजूर्णम्
jūrṇám
जूर्णे
jūrṇé
जूर्णानि / जूर्णा¹
jūrṇā́ni / jūrṇā́¹
Instrumentalजूर्णेन
jūrṇéna
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णैः / जूर्णेभिः¹
jūrṇaíḥ / jūrṇébhiḥ¹
Dativeजूर्णाय
jūrṇā́ya
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Ablativeजूर्णात्
jūrṇā́t
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Genitiveजूर्णस्य
jūrṇásya
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locativeजूर्णे
jūrṇé
जूर्णयोः
jūrṇáyoḥ
जूर्णेषु
jūrṇéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀚𑀼𑀡𑁆𑀡 (juṇṇa)
    • Marathi: जुना (j̈unā)
    • Konkani: जुनें (zunễ)
  • Sauraseni Prakrit: 𑀚𑀼𑀡𑁆𑀡 (juṇṇa)
    • Gujarati: જૂનું (jūnũ)
    • Hindi: जून (jūn)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 3:37:43