请输入您要查询的单词:

 

单词 जूति
释义

जूति

Sanskrit

Etymology

Derived from जू (√jū).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑuː.tí/
  • (Classical) IPA(key): /ˈd͡ʑuː.t̪i/

Noun

जूति (jūtí) f

  1. going or driving , on , quickness , velocity , speed
  2. flowing without interruption Lit.
  3. impulse , incitement , instigation , inclination , energy
  4. = [ prajñā́na ] Lit. AitUp. v , 2

Declension

Feminine i-stem declension of जूति (jūtí)
SingularDualPlural
Nominativeजूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocativeजूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusativeजूतिम्
jūtím
जूती
jūtī́
जूतीः
jūtī́ḥ
Instrumentalजूत्या
jūtyā̀
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dativeजूतये / जूत्ये¹ / जूत्यै²
jūtáye / jūtyè¹ / jūtyaì²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablativeजूतेः / जूत्याः²
jūtéḥ / jūtyā̀ḥ²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitiveजूतेः / जूत्याः²
jūtéḥ / jūtyā̀ḥ²
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locativeजूतौ / जूत्याम्²
jūtaú / jūtyā̀m²
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Proper noun

जूति (jūtí) m

  1. name of the author of Lit. RV. x , 136 , 1

Declension

Masculine i-stem declension of जूति (jūtí)
SingularDualPlural
Nominativeजूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocativeजूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusativeजूतिम्
jūtím
जूती
jūtī́
जूतीन्
jūtī́n
Instrumentalजूतिना / जूत्या¹
jūtínā / jūtyā̀¹
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dativeजूतये / जूत्ये²
jūtáye / jūtyè²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablativeजूतेः / जूत्यः²
jūtéḥ / jūtyàḥ²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitiveजूतेः / जूत्यः²
jūtéḥ / jūtyàḥ²
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locativeजूतौ
jūtaú
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 1:52:35