请输入您要查询的单词:

 

单词 जीवन
释义

जीवन

See also: जवान, जीवनी, and जवानी

Bhojpuri

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Noun

जीवन (jīvan) m (Kaithi 𑂔𑂲𑂫𑂢)

  1. life, existence

Hindi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒiː.ʋən/, [d͡ʒiː.ʋə̃n̪]

Noun

जीवन (jīvan) m (Urdu spelling جیون)

  1. life, existence, subsistence (period of time between birth and death)
    Synonym: ज़िंदगी (zindgī)
    मैं सुख से जीवन भर परिश्रम करता रहा था।
    ma͠i sukh se jīvan bhar pariśram kartā rahā thā.
    I happily worked hard my entire life.

Declension

Derived terms

  • सहजीवन (sahjīvan)
  • जीव (jīv)
  • जीवनी (jīvnī)
  • जीना (jīnā)

Further reading

  • Platts, John T. (1884), जीवन”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Noun

जीवन (jīvan) m

  1. life

References

  • Maxine Bernsten (accessed 11-29-2012), “A Basic Marathi-English Dictionary”, in (please provide the title of the work)

Sanskrit

Alternative forms

Etymology

From जीव् (jīv) + -अन (-ana).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑiː.ʋɐ.nɐ/
  • (Classical) IPA(key): /ˈd͡ʑiː.ʋɐ.n̪ɐ/

Adjective

जीवन (jīvaná)

  1. vivifying, giving life, enlivening

Declension

Masculine a-stem declension of जीवन (jīvaná)
SingularDualPlural
Nominativeजीवनः
jīvanáḥ
जीवनौ
jīvanaú
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocativeजीवन
jī́vana
जीवनौ
jī́vanau
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusativeजीवनम्
jīvanám
जीवनौ
jīvanaú
जीवनान्
jīvanā́n
Instrumentalजीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dativeजीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablativeजीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitiveजीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locativeजीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जीवनी (jīvanī)
SingularDualPlural
Nominativeजीवनी
jīvanī
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Vocativeजीवनि
jīvani
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Accusativeजीवनीम्
jīvanīm
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवनीः
jīvanīḥ
Instrumentalजीवन्या
jīvanyā
जीवनीभ्याम्
jīvanībhyām
जीवनीभिः
jīvanībhiḥ
Dativeजीवन्यै
jīvanyai
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Ablativeजीवन्याः
jīvanyāḥ
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Genitiveजीवन्याः
jīvanyāḥ
जीवन्योः
jīvanyoḥ
जीवनीनाम्
jīvanīnām
Locativeजीवन्याम्
jīvanyām
जीवन्योः
jīvanyoḥ
जीवनीषु
jīvanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of जीवन (jīvaná)
SingularDualPlural
Nominativeजीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocativeजीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusativeजीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumentalजीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dativeजीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablativeजीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitiveजीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locativeजीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) m

  1. a living being
  2. wind
  3. son
  4. the plant kṣudraphalaka
  5. the plant jīvaka
  6. name of the author of mānasa-nayana

Declension

Masculine a-stem declension of जीवन (jīvaná)
SingularDualPlural
Nominativeजीवनः
jīvanáḥ
जीवनौ
jīvanaú
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocativeजीवन
jī́vana
जीवनौ
jī́vanau
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusativeजीवनम्
jīvanám
जीवनौ
jīvanaú
जीवनान्
jīvanā́n
Instrumentalजीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dativeजीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablativeजीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitiveजीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locativeजीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) n

  1. life
  2. manner of living
  3. livelihood, means of living
  4. enlivening a magical formula
  5. the life-giving element, water
  6. milk
  7. fresh butter
  8. marrow

Declension

Neuter a-stem declension of जीवन (jīvaná)
SingularDualPlural
Nominativeजीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocativeजीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusativeजीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumentalजीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dativeजीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablativeजीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitiveजीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locativeजीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: জীবন (jībôn)
  • Gujarati: જીવન (jīvan)
  • Hindi: जीवन (jīvan)
  • Marathi: जीवन (jīvan)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 6:10:34