请输入您要查询的单词:

 

单词 जीवति
释义

जीवति

See also: जीवित

Pali

Alternative forms

Verb

जीवति (root jīv, first conjugation)

  1. Devanagari script form of jīvati

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *ȷ́íHwati, from Proto-Indo-Iranian *ǰíHwati, from Proto-Indo-European *gʷíh₃weti (to live). Cognate with Old Church Slavonic жити (žiti), Ancient Greek ζῶ (), Latin vīvō.

Pronunciation

  • (Vedic) IPA(key): /d͡ʑíː.ʋɐ.ti/
  • (Classical) IPA(key): /ˈd͡ʑiː.ʋɐ.t̪i/

Verb

जीवति (jī́vati) (root जीव्, class 1, type P, present)

  1. to live, be or remain alive
  2. to revive
  3. to support life, keep alive
  4. to nourish, bring up
  5. to seek a livelihood, wish to live by

Conjugation

Present: जीवति (jīvati), जीवते (jīvate), जीव्यते (jīvyate)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdजीवति
jīvati
जीवतः
jīvataḥ
जीवन्ति
jīvanti
जीवते
jīvate
जीवेते
jīvete
जीवन्ते
jīvante
जीव्यते
jīvyate
जीव्येते
jīvyete
जीव्यन्ते
jīvyante
Secondजीवसि
jīvasi
जीवथः
jīvathaḥ
जीवथ
jīvatha
जीवसे
jīvase
जीवेथे
jīvethe
जीवध्वे
jīvadhve
जीव्यसे
jīvyase
जीव्येथे
jīvyethe
जीव्यध्वे
jīvyadhve
Firstजीवामि
jīvāmi
जीवावः
jīvāvaḥ
जीवामः
jīvāmaḥ
जीवे
jīve
जीवावहे
jīvāvahe
जीवामहे
jīvāmahe
जीव्ये
jīvye
जीव्यावहे
jīvyāvahe
जीव्यामहे
jīvyāmahe
Imperative Mood
Thirdजीवतु
jīvatu
जीवताम्
jīvatām
जीवन्तु
jīvantu
जीवताम्
jīvatām
जीवेताम्
jīvetām
जीवन्ताम्
jīvantām
जीव्यताम्
jīvyatām
जीव्येताम्
jīvyetām
जीव्यन्ताम्
jīvyantām
Secondजीव
jīva
जीवतम्
jīvatam
जीवत
jīvata
जीवस्व
jīvasva
जीवेथाम्
jīvethām
जीवध्वम्
jīvadhvam
जीव्यस्व
jīvyasva
जीव्येथाम्
jīvyethām
जीव्यध्वम्
jīvyadhvam
Firstजीवानि
jīvāni
जीवाव
jīvāva
जीवाम
jīvāma
जीवै
jīvai
जीवावहै
jīvāvahai
जीवामहै
jīvāmahai
जीव्यै
jīvyai
जीव्यावहै
jīvyāvahai
जीव्यामहै
jīvyāmahai
Optative Mood
Thirdजीवेत्
jīvet
जीवेताम्
jīvetām
जीवेयुः
jīveyuḥ
जीवेत
jīveta
जीवेयाताम्
jīveyātām
जीवेरन्
jīveran
जीव्येत
jīvyeta
जीव्येयाताम्
jīvyeyātām
जीव्येरन्
jīvyeran
Secondजीवेः
jīveḥ
जीवेतम्
jīvetam
जीवेत
jīveta
जीवेथाः
jīvethāḥ
जीवेयाथाम्
jīveyāthām
जीवेध्वम्
jīvedhvam
जीव्येथाः
jīvyethāḥ
जीव्येयाथाम्
jīvyeyāthām
जीव्येध्वम्
jīvyedhvam
Firstजीवेयम्
jīveyam
जीवेव
jīveva
जीवेमः
jīvemaḥ
जीवेय
jīveya
जीवेवहि
jīvevahi
जीवेमहि
jīvemahi
जीव्येय
jīvyeya
जीव्येवहि
jīvyevahi
जीव्येमहि
jīvyemahi
Participles
जीवत्
jīvat
orजीवन्त्
jīvant
जीवमान
jīvamāna
जीव्यमान
jīvyamāna
Imperfect: अजीवत् (ajīvat), अजीवत (ajīvata), अजीव्यत (ajīvyata)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdअजीवत्
ajīvat
अजीवताम्
ajīvatām
अजीवन्
ajīvan
अजीवत
ajīvata
अजीवेताम्
ajīvetām
अजीवन्त
ajīvanta
अजीव्यत
ajīvyata
अजीव्येताम्
ajīvyetām
अजीव्यन्त
ajīvyanta
Secondअजीवः
ajīvaḥ
अजीवतम्
ajīvatam
अजीवत
ajīvata
अजीवथाः
ajīvathāḥ
अजीवेथाम्
ajīvethām
अजीवध्वम्
ajīvadhvam
अजीव्यथाः
ajīvyathāḥ
अजीव्येथाम्
ajīvyethām
अजीव्यध्वम्
ajīvyadhvam
Firstअजीवम्
ajīvam
अजीवाव
ajīvāva
अजीवाम
ajīvāma
अजीवे
ajīve
अजीवावहि
ajīvāvahi
अजीवामहि
ajīvāmahi
अजीव्ये
ajīvye
अजीव्यावहि
ajīvyāvahi
अजीव्यामहि
ajīvyāmahi
Future: जीविष्यति (jīviṣyati), जीविष्यते (jīviṣyate)
VoiceActiveMiddle/Passive
NumberSingularDualPluralSingularDualPlural
Simple Future
Thirdजीविष्यति
jīviṣyati
जीविष्यतः
jīviṣyataḥ
जीविष्यन्ति
jīviṣyanti
जीविष्यते
jīviṣyate
जीविष्येते
jīviṣyete
जीविष्यन्ते
jīviṣyante
Secondजीविष्यसि
jīviṣyasi
जीविष्यथः
jīviṣyathaḥ
जीविष्यथ
jīviṣyatha
जीविष्यसे
jīviṣyase
जीविष्येथे
jīviṣyethe
जीविष्यध्वे
jīviṣyadhve
Firstजीविष्यामि
jīviṣyāmi
जीविष्यावः
jīviṣyāvaḥ
जीविष्यामः
jīviṣyāmaḥ
जीविष्ये
jīviṣye
जीविष्यावहे
jīviṣyāvahe
जीविष्यामहे
jīviṣyāmahe
Periphrastic Future
Thirdजीविता
jīvitā
जीवितारौ
jīvitārau
जीवितारः
jīvitāraḥ
-
-
-
Secondजीवितासि
jīvitāsi
जीवितास्थः
jīvitāsthaḥ
जीवितास्थ
jīvitāstha
-
-
-
Firstजीवितास्मि
jīvitāsmi
जीवितास्वः
jīvitāsvaḥ
जीवितास्मः
jīvitāsmaḥ
-
-
-
Participles
जीविष्यन्त्
jīviṣyant
जीविष्यमान
jīviṣyamāna
  • जीव (jīva)
  • जीवित (jīvita)

Descendants

  • Dardic:
    • Kashmiri:
      Arabic: زُوُن (zuwun)
      Devanagari: ज़ुवुन (zuwun)
    • Shina: [script needed] (žonu)
  • Pali: jīvati
  • Prakrit: 𑀚𑀻𑀯𑀤𑀺 (jīvadi)
    • Bengali: জিযা (jija)
    • Bihari:
      • Bhojpuri: जीयल (jīyal)
      • Maithili: जियब (jiyab)
    • Early Assamese: জী ()
      • Assamese: জীয়া (zia)
    • Oriya: ଜୀବା (jiba)
    • Marathi: जिणे (jiṇe)
    • Old Gujarati: जीवइ (jīvaï)
      • Gujarati: જીવવું (jīvvũ)
    • Hindi: जीना (jīnā)
    • Kumaoni: ज्यूणो (jyūṇo)
    • Nepali: जिउनु (jiunu)
    • Punjabi: ਜਿਊਣਾ (jiūṇā)
    • Romani: ʒivel, ʒuvel; dživel, džuvel; zhuvel
    • Sindhi: जिअणु (jiaṇu)

References

  • Monier Williams (1899), जीवति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 422.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 4:30:36