请输入您要查询的单词:

 

单词 जीर्ण
释义

जीर्ण

Sanskrit

Alternative forms

  • जूर्ण (jūrṇa)

Alternative scripts

Etymology

From Proto-Indo-Aryan *źr̥Hnás, from Proto-Indo-Iranian *ȷ́r̥Hnás, from Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जूर्ण (jūrṇá).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑiːɾ.ɳɐ́/
  • (Classical) IPA(key): /ˈd͡ʑiːɾ.ɳɐ/

Adjective

जीर्ण (jīrṇá)

  1. old, aged
    • c. 800 CE, Śankarācāryaḥ, Commentary to the Bhagavad-Gītā 2.22:
      वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि
      तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही
      vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ʼparāṇi
      tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
      As old clothes are cast away and new ones are in its turn grabbed by man
      So old bodies are cast (by a soul) going to a new body
  2. worn out, decayed

Declension

Masculine a-stem declension of जीर्ण
Nom. sg.जीर्णः (jīrṇaḥ)
Gen. sg.जीर्णस्य (jīrṇasya)
SingularDualPlural
Nominativeजीर्णः (jīrṇaḥ)जीर्णौ (jīrṇau)जीर्णाः (jīrṇāḥ)
Vocativeजीर्ण (jīrṇa)जीर्णौ (jīrṇau)जीर्णाः (jīrṇāḥ)
Accusativeजीर्णम् (jīrṇam)जीर्णौ (jīrṇau)जीर्णान् (jīrṇān)
Instrumentalजीर्णेन (jīrṇena)जीर्णाभ्याम् (jīrṇābhyām)जीर्णैः (jīrṇaiḥ)
Dativeजीर्णाय (jīrṇāya)जीर्णाभ्याम् (jīrṇābhyām)जीर्णेभ्यः (jīrṇebhyaḥ)
Ablativeजीर्णात् (jīrṇāt)जीर्णाभ्याम् (jīrṇābhyām)जीर्णेभ्यः (jīrṇebhyaḥ)
Genitiveजीर्णस्य (jīrṇasya)जीर्णयोः (jīrṇayoḥ)जीर्णानाम् (jīrṇānām)
Locativeजीर्णे (jīrṇe)जीर्णयोः (jīrṇayoḥ)जीर्णेषु (jīrṇeṣu)
Feminine ā-stem declension of जीर्ण
Nom. sg.जीर्णा (jīrṇā)
Gen. sg.जीर्णायाः (jīrṇāyāḥ)
SingularDualPlural
Nominativeजीर्णा (jīrṇā)जीर्णे (jīrṇe)जीर्णाः (jīrṇāḥ)
Vocativeजीर्णे (jīrṇe)जीर्णे (jīrṇe)जीर्णाः (jīrṇāḥ)
Accusativeजीर्णाम् (jīrṇām)जीर्णे (jīrṇe)जीर्णाः (jīrṇāḥ)
Instrumentalजीर्णया (jīrṇayā)जीर्णाभ्याम् (jīrṇābhyām)जीर्णाभिः (jīrṇābhiḥ)
Dativeजीर्णायै (jīrṇāyai)जीर्णाभ्याम् (jīrṇābhyām)जीर्णाभ्यः (jīrṇābhyaḥ)
Ablativeजीर्णायाः (jīrṇāyāḥ)जीर्णाभ्याम् (jīrṇābhyām)जीर्णाभ्यः (jīrṇābhyaḥ)
Genitiveजीर्णायाः (jīrṇāyāḥ)जीर्णयोः (jīrṇayoḥ)जीर्णानाम् (jīrṇānām)
Locativeजीर्णायाम् (jīrṇāyām)जीर्णयोः (jīrṇayoḥ)जीर्णासु (jīrṇāsu)
Neuter a-stem declension of जीर्ण
Nom. sg.जीर्णम् (jīrṇam)
Gen. sg.जीर्णस्य (jīrṇasya)
SingularDualPlural
Nominativeजीर्णम् (jīrṇam)जीर्णे (jīrṇe)जीर्णानि (jīrṇāni)
Vocativeजीर्ण (jīrṇa)जीर्णे (jīrṇe)जीर्णानि (jīrṇāni)
Accusativeजीर्णम् (jīrṇam)जीर्णे (jīrṇe)जीर्णानि (jīrṇāni)
Instrumentalजीर्णेन (jīrṇena)जीर्णाभ्याम् (jīrṇābhyām)जीर्णैः (jīrṇaiḥ)
Dativeजीर्णाय (jīrṇāya)जीर्णाभ्याम् (jīrṇābhyām)जीर्णेभ्यः (jīrṇebhyaḥ)
Ablativeजीर्णात् (jīrṇāt)जीर्णाभ्याम् (jīrṇābhyām)जीर्णेभ्यः (jīrṇebhyaḥ)
Genitiveजीर्णस्य (jīrṇasya)जीर्णयोः (jīrṇayoḥ)जीर्णानाम् (jīrṇānām)
Locativeजीर्णे (jīrṇe)जीर्णयोः (jīrṇayoḥ)जीर्णेषु (jīrṇeṣu)

Descendants

  • Maharastri Prakrit: 𑀚𑀺𑀡𑁆𑀡 (jiṇṇa)

Noun

जीर्ण (jīrṇá) m

  1. an old man, a whitebeard
  2. old age, senectude
  3. digestion

Declension

Masculine a-stem declension of जीर्ण (jīrṇá)
SingularDualPlural
Nominativeजीर्णः
jīrṇáḥ
जीर्णौ
jīrṇaú
जीर्णाः / जीर्णासः¹
jīrṇā́ḥ / jīrṇā́saḥ¹
Vocativeजीर्ण
jī́rṇa
जीर्णौ
jī́rṇau
जीर्णाः / जीर्णासः¹
jī́rṇāḥ / jī́rṇāsaḥ¹
Accusativeजीर्णम्
jīrṇám
जीर्णौ
jīrṇaú
जीर्णान्
jīrṇā́n
Instrumentalजीर्णेन
jīrṇéna
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णैः / जीर्णेभिः¹
jīrṇaíḥ / jīrṇébhiḥ¹
Dativeजीर्णाय
jīrṇā́ya
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णेभ्यः
jīrṇébhyaḥ
Ablativeजीर्णात्
jīrṇā́t
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णेभ्यः
jīrṇébhyaḥ
Genitiveजीर्णस्य
jīrṇásya
जीर्णयोः
jīrṇáyoḥ
जीर्णानाम्
jīrṇā́nām
Locativeजीर्णे
jīrṇé
जीर्णयोः
jīrṇáyoḥ
जीर्णेषु
jīrṇéṣu
Notes
  • ¹Vedic

Synonyms

  • (old): सन (sana), लाट (lāṭa), जर (jara), स्थविर (sthavira)
  • (old man): वृद्ध (vṛddha), जुर् (jur), शतानीक (śatānīka), स्थविर (sthavira)
  • (worn out): जिव्रि (jivri), निरमण (niramaṇa), प्रहीण (prahīṇa), क्षित (kṣita)

Derived terms

  • अजीर्ण (ajīrṇa)
  • जीर्णात्व (jīrṇātva, infirmity, decay)
  • जीर्णाता (jīrṇātā, old age)
  • जीर्णावाटिका (jīrṇāvāṭikā, a ruined house)
  • परिजीर्ण (parijīrṇa, worn out)

Descendants

  • Telugu: జీర్ణించు (jīrṇiñcu)

References

  • जीर्ण॑” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 186, column 2.
  • Arthur Anthony Macdonell (1893), जीर्ण”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 101
  • Monier Williams (1899), Jīrṇá”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 422/2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 3:25:14