请输入您要查询的单词:

 

单词 जाङ्गल
释义

जाङ्गल

See also: जङ्गल

Sanskrit

Etymology

From जङ्गल (jaṅgala).

Adjective

जाङ्गल (jāṅgala)

  1. arid, sparingly grown with trees and plants (though not unfertile; covered with jungle)
  2. found or existing in a jungly district (water, wood, deer)
  3. made of arid wood, coming from wild deer
  4. wild, not tame
  5. savage

Declension

Masculine a-stem declension of जाङ्गल
Nom. sg.जाङ्गलः (jāṅgalaḥ)
Gen. sg.जाङ्गलस्य (jāṅgalasya)
SingularDualPlural
Nominativeजाङ्गलः (jāṅgalaḥ)जाङ्गलौ (jāṅgalau)जाङ्गलाः (jāṅgalāḥ)
Vocativeजाङ्गल (jāṅgala)जाङ्गलौ (jāṅgalau)जाङ्गलाः (jāṅgalāḥ)
Accusativeजाङ्गलम् (jāṅgalam)जाङ्गलौ (jāṅgalau)जाङ्गलान् (jāṅgalān)
Instrumentalजाङ्गलेन (jāṅgalena)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलैः (jāṅgalaiḥ)
Dativeजाङ्गलाय (jāṅgalāya)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablativeजाङ्गलात् (jāṅgalāt)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitiveजाङ्गलस्य (jāṅgalasya)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलानाम् (jāṅgalānām)
Locativeजाङ्गले (jāṅgale)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलेषु (jāṅgaleṣu)
Feminine ā-stem declension of जाङ्गल
Nom. sg.जाङ्गला (jāṅgalā)
Gen. sg.जाङ्गलायाः (jāṅgalāyāḥ)
SingularDualPlural
Nominativeजाङ्गला (jāṅgalā)जाङ्गले (jāṅgale)जाङ्गलाः (jāṅgalāḥ)
Vocativeजाङ्गले (jāṅgale)जाङ्गले (jāṅgale)जाङ्गलाः (jāṅgalāḥ)
Accusativeजाङ्गलाम् (jāṅgalām)जाङ्गले (jāṅgale)जाङ्गलाः (jāṅgalāḥ)
Instrumentalजाङ्गलया (jāṅgalayā)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलाभिः (jāṅgalābhiḥ)
Dativeजाङ्गलायै (jāṅgalāyai)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलाभ्यः (jāṅgalābhyaḥ)
Ablativeजाङ्गलायाः (jāṅgalāyāḥ)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलाभ्यः (jāṅgalābhyaḥ)
Genitiveजाङ्गलायाः (jāṅgalāyāḥ)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलानाम् (jāṅgalānām)
Locativeजाङ्गलायाम् (jāṅgalāyām)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलासु (jāṅgalāsu)
Neuter a-stem declension of जाङ्गल
Nom. sg.जाङ्गलम् (jāṅgalam)
Gen. sg.जाङ्गलस्य (jāṅgalasya)
SingularDualPlural
Nominativeजाङ्गलम् (jāṅgalam)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Vocativeजाङ्गल (jāṅgala)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Accusativeजाङ्गलम् (jāṅgalam)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Instrumentalजाङ्गलेन (jāṅgalena)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलैः (jāṅgalaiḥ)
Dativeजाङ्गलाय (jāṅgalāya)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablativeजाङ्गलात् (jāṅgalāt)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitiveजाङ्गलस्य (jāṅgalasya)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलानाम् (jāṅgalānām)
Locativeजाङ्गले (jāṅgale)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलेषु (jāṅgaleṣu)

Noun

जाङ्गल (jāṅgala) m

  1. the francoline partridge
  2. name of a man
  3. name of a people

Declension

Masculine a-stem declension of जाङ्गल
Nom. sg.जाङ्गलः (jāṅgalaḥ)
Gen. sg.जाङ्गलस्य (jāṅgalasya)
SingularDualPlural
Nominativeजाङ्गलः (jāṅgalaḥ)जाङ्गलौ (jāṅgalau)जाङ्गलाः (jāṅgalāḥ)
Vocativeजाङ्गल (jāṅgala)जाङ्गलौ (jāṅgalau)जाङ्गलाः (jāṅgalāḥ)
Accusativeजाङ्गलम् (jāṅgalam)जाङ्गलौ (jāṅgalau)जाङ्गलान् (jāṅgalān)
Instrumentalजाङ्गलेन (jāṅgalena)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलैः (jāṅgalaiḥ)
Dativeजाङ्गलाय (jāṅgalāya)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablativeजाङ्गलात् (jāṅgalāt)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitiveजाङ्गलस्य (jāṅgalasya)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलानाम् (jāṅgalānām)
Locativeजाङ्गले (jāṅgale)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलेषु (jāṅgaleṣu)

Noun

जाङ्गल (jāṅgala) n

  1. venison
  2. meat
  3. alternative spelling of जाङ्गुल (jāṅgula)
  4. alternative spelling of जाङ्गुली (jāṅgulī)

Declension

Neuter a-stem declension of जाङ्गल
Nom. sg.जाङ्गलम् (jāṅgalam)
Gen. sg.जाङ्गलस्य (jāṅgalasya)
SingularDualPlural
Nominativeजाङ्गलम् (jāṅgalam)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Vocativeजाङ्गल (jāṅgala)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Accusativeजाङ्गलम् (jāṅgalam)जाङ्गले (jāṅgale)जाङ्गलानि (jāṅgalāni)
Instrumentalजाङ्गलेन (jāṅgalena)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलैः (jāṅgalaiḥ)
Dativeजाङ्गलाय (jāṅgalāya)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablativeजाङ्गलात् (jāṅgalāt)जाङ्गलाभ्याम् (jāṅgalābhyām)जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitiveजाङ्गलस्य (jāṅgalasya)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलानाम् (jāṅgalānām)
Locativeजाङ्गले (jāṅgale)जाङ्गलयोः (jāṅgalayoḥ)जाङ्गलेषु (jāṅgaleṣu)
  • ऋषिजाङ्गलिकी (ṛṣi-jāṅgalikī)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 20:14:39