请输入您要查询的单词:

 

单词 जवा
释义

जवा

Hindi

Etymology

Borrowed from Sanskrit जवा (javā).

Pronunciation

  • IPA(key): /d͡ʒə.ʋɑː/, [d͡ʒə.ʋäː]

Noun

जवा (javā) m

  1. rose
    Synonym: गुलाब (gulāb)

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐ.ʋɑː/
  • (Classical) IPA(key): /ˈd͡ʑɐ.ʋɑː/

Noun

जवा (javā) f

  1. rose

Declension

Feminine ā-stem declension of जवा (javā)
SingularDualPlural
Nominativeजवा
javā
जवे
jave
जवाः
javāḥ
Vocativeजवे
jave
जवे
jave
जवाः
javāḥ
Accusativeजवाम्
javām
जवे
jave
जवाः
javāḥ
Instrumentalजवया / जवा¹
javayā / javā¹
जवाभ्याम्
javābhyām
जवाभिः
javābhiḥ
Dativeजवायै
javāyai
जवाभ्याम्
javābhyām
जवाभ्यः
javābhyaḥ
Ablativeजवायाः
javāyāḥ
जवाभ्याम्
javābhyām
जवाभ्यः
javābhyaḥ
Genitiveजवायाः
javāyāḥ
जवयोः
javayoḥ
जवानाम्
javānām
Locativeजवायाम्
javāyām
जवयोः
javayoḥ
जवासु
javāsu
Notes
  • ¹Vedic

Derived terms

  • जवारङ्ग (javāraṅga)
  • जवावर्ण (javāvarṇa)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 20:35:23