请输入您要查询的单词:

 

单词 जवति
释义

जवति

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐ.ʋɐ.t̪i/
  • (Classical) IPA(key): /ˈd͡ʑɐ.ʋɐ.t̪i/

Verb

जवति (javati) (root जू, class 1, type P)

  1. to press forwards, hurry on, be quick
  2. to impel quickly, urge or drive on, incite
  3. to scare
  4. to excite, promote, animate, inspire

Conjugation

Conjugation of जवति (javati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personजवति
javati
जवतः
javataḥ
जवन्ति
javanti
जवते
javate
जवेते
javete
जवन्ते
javante
जूयते
jūyate
जूयेते
jūyete
जूयन्ते
jūyante
2nd personजवसि
javasi
जवथः
javathaḥ
जवथ
javatha
जवसे
javase
जवेथे
javethe
जवध्वे
javadhve
जूयसे
jūyase
जूयेथे
jūyethe
जूयेध्वे
jūyedhve
1st personजवामि
javāmi
जवावः
javāvaḥ
जवामः
javāmaḥ
जवे
jave
जवावहे
javāvahe
जवामहे
javāmahe
जूये
jūye
जूयावहे
jūyāvahe
जूयामहे
jūyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअजवत्
ajavat
अजवताम्
ajavatām
अजवन्
ajavan
अजवत
ajavata
अजवेताम्
ajavetām
अजवन्त
ajavanta
अजूयत
ajūyata
अजूयेताम्
ajūyetām
अजूयन्त
ajūyanta
2nd personअजवः
ajavaḥ
अजवतम्
ajavatam
अजवत
ajavata
अजवथाः
ajavathāḥ
अजवेथाम्
ajavethām
अजवध्वम्
ajavadhvam
अजूयथाः
ajūyathāḥ
अजूयेथाम्
ajūyethām
अजूयध्वम्
ajūyadhvam
1st personअजवम्
ajavam
अजवाव
ajavāva
अजवाम
ajavāma
अजवे
ajave
अजवावहि
ajavāvahi
अजवामहि
ajavāmahi
अजूये
ajūye
अजूयावहि
ajūyāvahi
अजूयामहि
ajūyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personजवतु
javatu
जवताम्
javatām
जवन्तु
javantu
जवताम्
javatām
जवेताम्
javetām
जवन्ताम्
javantām
जूयताम्
jūyatām
जूयेताम्
jūyetām
जूयन्ताम्
jūyantām
2nd personजव
java
जवतम्
javatam
जवत
javata
जवस्व
javasva
जवेथाम्
javethām
जवध्वम्
javadhvam
जूयस्व
jūyasva
जूयेथाम्
jūyethām
जूयध्वम्
jūyadhvam
1st personजवानि
javāni
जवाव
javāva
जवाम
javāma
जवै
javai
जवावहै
javāvahai
जवामहै
javāmahai
जूयै
jūyai
जूयावहै
jūyāvahai
जूयामहै
jūyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personजवेत्
javet
जवेताम्
javetām
जवेयुः
javeyuḥ
जवेत
javeta
जवेयाताम्
javeyātām
जवेरन्
javeran
जूयेत
jūyeta
जूयेयाताम्
jūyeyātām
जूयेरन्
jūyeran
2nd personजवेः
javeḥ
जवेतम्
javetam
जवेत
javeta
जवेथाः
javethāḥ
जवेयाथाम्
javeyāthām
जवेध्वम्
javedhvam
जूयेथाः
jūyethāḥ
जूयेयाथाम्
jūyeyāthām
जूयेध्वम्
jūyedhvam
1st personजवेयम्
javeyam
जवेव
javeva
जवेम
javema
जवेय
javeya
जवेवहि
javevahi
जवेमहि
javemahi
जूयेय
jūyeya
जूयेवहि
jūyevahi
जूयेमहि
jūyemahi
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 1:48:58