请输入您要查询的单词:

 

单词 जयत्
释义

जयत्

Sanskrit

Etymology

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐ.jɐ́t/
  • (Classical) IPA(key): /ˈd͡ʑɐ.jɐt̪/

Adjective

जयत् (jáyat)

  1. winning, victorious

Declension

Masculine at-stem declension of जयत् (jáyat)
SingularDualPlural
Nominativeजयन्
jáyan
जयन्तौ
jáyantau
जयन्तः
jáyantaḥ
Vocativeजयन्
jáyan
जयन्तौ
jáyantau
जयन्तः
jáyantaḥ
Accusativeजयन्तम्
jáyantam
जयन्तौ
jáyantau
जयतः
jáyataḥ
Instrumentalजयता
jáyatā
जयद्भ्याम्
jáyadbhyām
जयद्भिः
jáyadbhiḥ
Dativeजयते
jáyate
जयद्भ्याम्
jáyadbhyām
जयद्भ्यः
jáyadbhyaḥ
Ablativeजयतः
jáyataḥ
जयद्भ्याम्
jáyadbhyām
जयद्भ्यः
jáyadbhyaḥ
Genitiveजयतः
jáyataḥ
जयतोः
jáyatoḥ
जयताम्
jáyatām
Locativeजयति
jáyati
जयतोः
jáyatoḥ
जयत्सु
jáyatsu
Feminine ī-stem declension of जयती (jáyatī)
SingularDualPlural
Nominativeजयती
jáyatī
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयत्यः / जयतीः¹
jáyatyaḥ / jáyatīḥ¹
Vocativeजयति
jáyati
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयत्यः / जयतीः¹
jáyatyaḥ / jáyatīḥ¹
Accusativeजयतीम्
jáyatīm
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयतीः
jáyatīḥ
Instrumentalजयत्या
jáyatyā
जयतीभ्याम्
jáyatībhyām
जयतीभिः
jáyatībhiḥ
Dativeजयत्यै
jáyatyai
जयतीभ्याम्
jáyatībhyām
जयतीभ्यः
jáyatībhyaḥ
Ablativeजयत्याः
jáyatyāḥ
जयतीभ्याम्
jáyatībhyām
जयतीभ्यः
jáyatībhyaḥ
Genitiveजयत्याः
jáyatyāḥ
जयत्योः
jáyatyoḥ
जयतीनाम्
jáyatīnām
Locativeजयत्याम्
jáyatyām
जयत्योः
jáyatyoḥ
जयतीषु
jáyatīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of जयत् (jayat)
SingularDualPlural
Nominativeजयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Vocativeजयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Accusativeजयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Instrumentalजयता
jayatā
जयद्भ्याम्
jayadbhyām
जयद्भिः
jayadbhiḥ
Dativeजयते
jayate
जयद्भ्याम्
jayadbhyām
जयद्भ्यः
jayadbhyaḥ
Ablativeजयतः
jayataḥ
जयद्भ्याम्
jayadbhyām
जयद्भ्यः
jayadbhyaḥ
Genitiveजयतः
jayataḥ
जयतोः
jayatoḥ
जयताम्
jayatām
Locativeजयति
jayati
जयतोः
jayatoḥ
जयत्सु
jayatsu

References

  • Monier Williams (1899), जयत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 413.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 16:09:11