请输入您要查询的单词:

 

单词 जन्तु
释义

जन्तु

Sanskrit

Etymology

From Proto-Indo-Aryan *ĵantúṣ, from Proto-Indo-Iranian *ĵantúš, from Proto-Indo-European *ǵenh₁- (to produce, give birth). Cognate with Avestan 𐬰𐬀𐬥𐬙𐬎‎ (zantu‎).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐn̪.t̪ú/
  • (Classical) IPA(key): /ˈd͡ʑɐn̪.t̪u/

Noun

जन्तु (jantú) m

  1. child, offspring
  2. person, creature, living being
  3. insect, worm or any animal of the lowest order of classification

Declension

Masculine u-stem declension of जन्तु (jantú)
SingularDualPlural
Nominativeजन्तुः
jantúḥ
जन्तू
jantū́
जन्तवः
jantávaḥ
Vocativeजन्तो
jánto
जन्तू
jántū
जन्तवः
jántavaḥ
Accusativeजन्तुम्
jantúm
जन्तू
jantū́
जन्तून्
jantū́n
Instrumentalजन्तुना / जन्त्वा¹
jantúnā / jantvā̀¹
जन्तुभ्याम्
jantúbhyām
जन्तुभिः
jantúbhiḥ
Dativeजन्तवे / जन्त्वे²
jantáve / jantvè²
जन्तुभ्याम्
jantúbhyām
जन्तुभ्यः
jantúbhyaḥ
Ablativeजन्तोः / जन्त्वः²
jantóḥ / jantvàḥ²
जन्तुभ्याम्
jantúbhyām
जन्तुभ्यः
jantúbhyaḥ
Genitiveजन्तोः / जन्त्वः²
jantóḥ / jantvàḥ²
जन्त्वोः
jantvóḥ
जन्तूनाम्
jantūnā́m
Locativeजन्तौ
jantaú
जन्त्वोः
jantvóḥ
जन्तुषु
jantúṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:53:40