请输入您要查询的单词:

 

单词 जनितृ
释义

जनितृ

Sanskrit

Etymology

From Proto-Indo-Aryan *ȷ́anHtŕ̥, from Proto-Indo-Iranian *ĵanHtŕ̥, from Proto-Indo-European *ǵénh₁tōr (parent, begetter, father). Cognate with Ancient Greek γενέτωρ (genétōr), Latin genitor.

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐ.n̪i.t̪ŕ̩/
  • (Classical) IPA(key): /ˈd͡ʑɐ.n̪i.t̪r̩/

Noun

जनितृ (janitṛ́) m

  1. a father
    Synonyms: पितृ (pitṛ́), जनक (janaka), तात (tātá)
  2. a progenitor

Declension

Masculine ṛ-stem declension of जनितृ (janitṛ́)
SingularDualPlural
Nominativeजनिता
janitā́
जनितारौ / जनितारा¹
janitā́rau / janitā́rā¹
जनितारः
janitā́raḥ
Vocativeजनितः
jánitaḥ
जनितारौ / जनितारा¹
jánitārau / jánitārā¹
जनितारः
jánitāraḥ
Accusativeजनितारम्
janitā́ram
जनितारौ / जनितारा¹
janitā́rau / janitā́rā¹
जनितॄन्
janitṝ́n
Instrumentalजनित्रा
janitrā́
जनितृभ्याम्
janitṛ́bhyām
जनितृभिः
janitṛ́bhiḥ
Dativeजनित्रे
janitré
जनितृभ्याम्
janitṛ́bhyām
जनितृभ्यः
janitṛ́bhyaḥ
Ablativeजनितुः
janitúḥ
जनितृभ्याम्
janitṛ́bhyām
जनितृभ्यः
janitṛ́bhyaḥ
Genitiveजनितुः
janitúḥ
जनित्रोः
janitróḥ
जनितॄणाम्
janitṝṇā́m
Locativeजनितरि
janitári
जनित्रोः
janitróḥ
जनितृषु
janitṛ́ṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 20:46:04