请输入您要查询的单词:

 

单词 जग्ध
释义

जग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ǰʰagdʰás, from a reduplication of the root *gʰas- (to eat). Compare Avestan 𐬔𐬀𐬢𐬵𐬆𐬧𐬙𐬌 (gaŋhəṇti), 𐬘𐬀𐬑𐬱𐬎𐬎𐬁𐬵 (jaxšuuāh).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɐɡ.d̪ʱɐ́/, [d͡ʑɐɡ̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈd͡ʑɐɡ.d̪ʱɐ/, [ˈd͡ʑɐɡ̚.d̪ʱɐ]

Adjective

जग्ध (jagdhá)

  1. eaten
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 700 BCE, Śatapatha Brāhmaṇa

Declension

Masculine a-stem declension of जग्ध (jagdhá)
SingularDualPlural
Nominativeजग्धः
jagdháḥ
जग्धौ
jagdhaú
जग्धाः / जग्धासः¹
jagdhā́ḥ / jagdhā́saḥ¹
Vocativeजग्ध
jágdha
जग्धौ
jágdhau
जग्धाः / जग्धासः¹
jágdhāḥ / jágdhāsaḥ¹
Accusativeजग्धम्
jagdhám
जग्धौ
jagdhaú
जग्धान्
jagdhā́n
Instrumentalजग्धेन
jagdhéna
जग्धाभ्याम्
jagdhā́bhyām
जग्धैः / जग्धेभिः¹
jagdhaíḥ / jagdhébhiḥ¹
Dativeजग्धाय
jagdhā́ya
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Ablativeजग्धात्
jagdhā́t
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Genitiveजग्धस्य
jagdhásya
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locativeजग्धे
jagdhé
जग्धयोः
jagdháyoḥ
जग्धेषु
jagdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जग्धा (jagdhā́)
SingularDualPlural
Nominativeजग्धा
jagdhā́
जग्धे
jagdhé
जग्धाः
jagdhā́ḥ
Vocativeजग्धे
jágdhe
जग्धे
jágdhe
जग्धाः
jágdhāḥ
Accusativeजग्धाम्
jagdhā́m
जग्धे
jagdhé
जग्धाः
jagdhā́ḥ
Instrumentalजग्धया / जग्धा¹
jagdháyā / jagdhā́¹
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभिः
jagdhā́bhiḥ
Dativeजग्धायै
jagdhā́yai
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभ्यः
jagdhā́bhyaḥ
Ablativeजग्धायाः
jagdhā́yāḥ
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभ्यः
jagdhā́bhyaḥ
Genitiveजग्धायाः
jagdhā́yāḥ
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locativeजग्धायाम्
jagdhā́yām
जग्धयोः
jagdháyoḥ
जग्धासु
jagdhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of जग्ध (jagdhá)
SingularDualPlural
Nominativeजग्धम्
jagdhám
जग्धे
jagdhé
जग्धानि / जग्धा¹
jagdhā́ni / jagdhā́¹
Vocativeजग्ध
jágdha
जग्धे
jágdhe
जग्धानि / जग्धा¹
jágdhāni / jágdhā¹
Accusativeजग्धम्
jagdhám
जग्धे
jagdhé
जग्धानि / जग्धा¹
jagdhā́ni / jagdhā́¹
Instrumentalजग्धेन
jagdhéna
जग्धाभ्याम्
jagdhā́bhyām
जग्धैः / जग्धेभिः¹
jagdhaíḥ / jagdhébhiḥ¹
Dativeजग्धाय
jagdhā́ya
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Ablativeजग्धात्
jagdhā́t
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Genitiveजग्धस्य
jagdhásya
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locativeजग्धे
jagdhé
जग्धयोः
jagdháyoḥ
जग्धेषु
jagdhéṣu
Notes
  • ¹Vedic
  • घास (ghāsa)

References

  • Monier Williams (1899), जग्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 407.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 14:48:01