请输入您要查询的单词:

 

单词 छिद्र
释义

छिद्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sčidrás, from Proto-Indo-European *skid-ró-s.

Pronunciation

  • (Vedic) IPA(key): /t͡ɕʰid̪.ɽɐ́/
  • (Classical) IPA(key): /ˈt͡ɕʰid̪.ɽɐ/

Adjective

छिद्र (chidrá)

  1. torn apart
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. pierced, containing holes

Declension

Masculine a-stem declension of छिद्र (chidrá)
SingularDualPlural
Nominativeछिद्रः
chidráḥ
छिद्रौ
chidraú
छिद्राः / छिद्रासः¹
chidrā́ḥ / chidrā́saḥ¹
Vocativeछिद्र
chídra
छिद्रौ
chídrau
छिद्राः / छिद्रासः¹
chídrāḥ / chídrāsaḥ¹
Accusativeछिद्रम्
chidrám
छिद्रौ
chidraú
छिद्रान्
chidrā́n
Instrumentalछिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dativeछिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablativeछिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitiveछिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locativeछिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of छिद्रा (chidrā́)
SingularDualPlural
Nominativeछिद्रा
chidrā́
छिद्रे
chidré
छिद्राः
chidrā́ḥ
Vocativeछिद्रे
chídre
छिद्रे
chídre
छिद्राः
chídrāḥ
Accusativeछिद्राम्
chidrā́m
छिद्रे
chidré
छिद्राः
chidrā́ḥ
Instrumentalछिद्रया / छिद्रा¹
chidráyā / chidrā́¹
छिद्राभ्याम्
chidrā́bhyām
छिद्राभिः
chidrā́bhiḥ
Dativeछिद्रायै
chidrā́yai
छिद्राभ्याम्
chidrā́bhyām
छिद्राभ्यः
chidrā́bhyaḥ
Ablativeछिद्रायाः
chidrā́yāḥ
छिद्राभ्याम्
chidrā́bhyām
छिद्राभ्यः
chidrā́bhyaḥ
Genitiveछिद्रायाः
chidrā́yāḥ
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locativeछिद्रायाम्
chidrā́yām
छिद्रयोः
chidráyoḥ
छिद्रासु
chidrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of छिद्र (chidrá)
SingularDualPlural
Nominativeछिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Vocativeछिद्र
chídra
छिद्रे
chídre
छिद्राणि / छिद्रा¹
chídrāṇi / chídrā¹
Accusativeछिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Instrumentalछिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dativeछिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablativeछिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitiveछिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locativeछिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic

Descendants

  • Pali: chidda
  • Sauraseni Prakrit: *𑀙𑀺𑀤𑁆𑀤 (*chidda)
    • Hindi: छीदा (chīdā)

Noun

छिद्र (chidrá) n

  1. hole, slit, cleft, opening

Declension

Neuter a-stem declension of छिद्र (chidrá)
SingularDualPlural
Nominativeछिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Vocativeछिद्र
chídra
छिद्रे
chídre
छिद्राणि / छिद्रा¹
chídrāṇi / chídrā¹
Accusativeछिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Instrumentalछिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dativeछिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablativeछिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitiveछिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locativeछिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), छिद्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 406.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:38:35