请输入您要查询的单词:

 

单词 चोरयति
释义

चोरयति

Sanskrit

Alternative scripts

Etymology

Causative of चुर् (cur).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐw.ɾɐ.jɐ.ti/
  • (Classical) IPA(key): /ˈt͡ɕoː.ɾɐ.jɐ.t̪i/

Verb

चोरयति (corayati) (root चुर्, class 10, type P, present)

  1. to steal, rob, pilfer
    • c. 400 BCE, Mahābhārata 13.96.14:
      तमाहुरार्ता ऋषयो महर्षिं । न ते वयं पुष्करं चोरयामः
      tamāhurārtā ṛṣayo maharṣiṃ . na te vayaṃ puṣkaraṃ corayāmaḥ .
      The rishis, disturbed, said to the great sage: "We did not steal your lotus flower."
    • c. 200 BCE – 200 CE, Manusmṛti 8.333
      यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ।
      तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद् गृहात् ॥
      yastvetānyupakḷptāni dravyāṇi stenayennaraḥ .
      tamādyaṃ daṇḍayedrājā yaścāgniṃ corayed gṛhāt .
      To the man who would steal these products,
      Let the king dispense the first (degree) of punishment; the same to the one who would steal a fire from a house.

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोरयितुम् (coráyitum)
Undeclinable
Infinitiveचोरयितुम्
coráyitum
Gerundचोरित्वा
coritvā́
Participles
Masculine/Neuter Gerundiveचोरयितव्य / चोरनीय
corayitavyá / coranī́ya
Feminine Gerundiveचोरयितव्या / चोरनीया
corayitavyā́ / coranī́yā
Masculine/Neuter Past Passive Participleचोरित
coritá
Feminine Past Passive Participleचोरिता
coritā́
Masculine/Neuter Past Active Participleचोरितवत्
coritávat
Feminine Past Active Participleचोरितवती
coritávatī
Present: चोरयति (coráyati), चोरयते (coráyate), चोर्यते (coryáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdचोरयति
coráyati
चोरयतः
coráyataḥ
चोरयन्ति
coráyanti
चोरयते
coráyate
चोरयेते
coráyete
चोरयन्ते
coráyante
चोर्यते
coryáte
चोर्येते
coryéte
चोर्यन्ते
coryánte
Secondचोरयसि
coráyasi
चोरयथः
coráyathaḥ
चोरयथ
coráyatha
चोरयसे
coráyase
चोरयेथे
coráyethe
चोरयध्वे
coráyadhve
चोर्यसे
coryáse
चोर्येथे
coryéthe
चोर्यध्वे
coryádhve
Firstचोरयामि
coráyāmi
चोरयावः
coráyāvaḥ
चोरयामः
coráyāmaḥ
चोरये
coráye
चोरयावहे
coráyāvahe
चोरयामहे
coráyāmahe
चोर्ये
coryé
चोर्यावहे
coryā́vahe
चोर्यामहे
coryā́mahe
Imperative
Thirdचोरयतु / चोरयतात्
coráyatu / coráyatāt
चोरयताम्
coráyatām
चोरयन्तु
coráyantu
चोरयताम्
coráyatām
चोरयेताम्
coráyetām
चोरयन्तम्
coráyantam
चोर्यताम्
coryátām
चोर्येताम्
coryétām
चोर्यन्तम्
coryántam
Secondचोरय / चोरयतात्
coráya / coráyatāt
चोरयतम्
coráyatam
चोरयत
coráyata
चोरयस्व
coráyasva
चोरयेथाम्
coráyethām
चोरयध्वम्
coráyadhvam
चोर्यस्व
coryásva
चोर्येथाम्
coryéthām
चोर्यध्वम्
coryádhvam
Firstचोरयाणि
coráyāṇi
चोरयाव
coráyāva
चोरयाम
coráyāma
चोरयै
coráyai
चोरयावहै
coráyāvahai
चोरयामहै
coráyāmahai
चोर्यै
coryaí
चोर्यावहै
coryā́vahai
चोर्यामहै
coryā́mahai
Optative/Potential
Thirdचोरयेत्
coráyet
चोरयेताम्
coráyetām
चोरयेयुः
coráyeyuḥ
चोरयेत
coráyeta
चोरयेयाताम्
coráyeyātām
चोरयेरन्
coráyeran
चोर्येत
coryéta
चोर्येयाताम्
coryéyātām
चोर्येरन्
coryéran
Secondचोरयेः
coráyeḥ
चोरयेतम्
coráyetam
चोरयेत
coráyeta
चोरयेथाः
coráyethāḥ
चोरयेयाथाम्
coráyeyāthām
चोरयेध्वम्
coráyedhvam
चोर्येथाः
coryéthāḥ
चोर्येयाथाम्
coryéyāthām
चोर्येध्वम्
coryédhvam
Firstचोरयेयम्
coráyeyam
चोरयेव
coráyeva
चोरयेमः
coráyemaḥ
चोरयेय
coráyeya
चोरयेवहि
coráyevahi
चोरयेमहि
coráyemahi
चोर्येय
coryéya
चोर्येवहि
coryévahi
चोर्येमहि
coryémahi
Participles
चोरयत्
coráyat
चोरयमाण
coráyamāṇa
चोर्यमाण
coryámāṇa
Imperfect: अचोरयत् (ácorayat), अचोरयत (ácorayata), अचोर्यत (ácoryata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअचोरयत्
ácorayat
अचोरयताम्
ácorayatām
अचोरयन्
ácorayan
अचोरयत
ácorayata
अचोरयेताम्
ácorayetām
अचोरयन्त
ácorayanta
अचोर्यत
ácoryata
अचोर्येताम्
ácoryetām
अचोर्यन्त
ácoryanta
Secondअचोरयः
ácorayaḥ
अचोरयतम्
ácorayatam
अचोरयत
ácorayata
अचोरयथाः
ácorayathāḥ
अचोरयेथाम्
ácorayethām
अचोरयध्वम्
ácorayadhvam
अचोर्यथाः
ácoryathāḥ
अचोर्येथाम्
ácoryethām
अचोर्यध्वम्
ácoryadhvam
Firstअचोरयम्
ácorayam
अचोरयाव
ácorayāva
अचोरयाम
ácorayāma
अचोरये
ácoraye
अचोरयावहि
ácorayāvahi
अचोरयामहि
ácorayāmahi
अचोर्ये
ácorye
अचोर्यावहि
ácoryāvahi
अचोर्यामहि
ácoryāmahi
Future: चोरयिष्यति (corayiṣyáti), चोरयिष्यते (corayiṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdचोरयिष्यति
corayiṣyáti
चोरयिष्यतः
corayiṣyátaḥ
चोरयिष्यन्ति
corayiṣyánti
चोरयिष्यते
corayiṣyáte
चोरयिष्येते
corayiṣyéte
चोरयिष्यन्ते
corayiṣyánte
Secondचोरयिष्यसि
corayiṣyási
चोरयिष्यथः
corayiṣyáthaḥ
चोरयिष्यथ
corayiṣyátha
चोरयिष्यसे
corayiṣyáse
चोरयिष्येथे
corayiṣyéthe
चोरयिष्यध्वे
corayiṣyádhve
Firstचोरयिष्यामि
corayiṣyā́mi
चोरयिष्यावः
corayiṣyā́vaḥ
चोरयिष्यामः
corayiṣyā́maḥ
चोरयिष्ये
corayiṣyé
चोरयिष्यावहे
corayiṣyā́vahe
चोरयिष्यामहे
corayiṣyā́mahe
Periphrastic Indicative
Thirdचोरयिता
corayitā́
चोरयितारौ
corayitā́rau
चोरयितारः
corayitā́raḥ
चोरयिता
corayitā́
चोरयितारौ
corayitā́rau
चोरयितारः
corayitā́raḥ
Secondचोरयितासि
corayitā́si
चोरयितास्थः
corayitā́sthaḥ
चोरयितास्थ
corayitā́stha
चोरयितासे
corayitā́se
चोरयितासाथे
corayitā́sāthe
चोरयिताध्वे
corayitā́dhve
Firstचोरयितास्मि
corayitā́smi
चोरयितास्वः
corayitā́svaḥ
चोरयितास्मः
corayitā́smaḥ
चोरयिताहे
corayitā́he
चोरयितास्वहे
corayitā́svahe
चोरयितास्महे
corayitā́smahe
Participles
चोरयिष्यत्
corayiṣyát
चोरयिष्याण
corayiṣyā́ṇa
Conditional: अचोरयिष्यत् (ácorayiṣyat), अचोरयिष्यत (ácorayiṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअचोरयिष्यत्
ácorayiṣyat
अचोरयिष्यताम्
ácorayiṣyatām
अचोरयिष्यन्
ácorayiṣyan
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्येताम्
ácorayiṣyetām
अचोरयिष्यन्त
ácorayiṣyanta
Secondअचोरयिष्यः
ácorayiṣyaḥ
अचोरयिष्यतम्
ácorayiṣyatam
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्यथाः
ácorayiṣyathāḥ
अचोरयिष्येथाम्
ácorayiṣyethām
अचोरयिष्यध्वम्
ácorayiṣyadhvam
Firstअचोरयिष्यम्
ácorayiṣyam
अचोरयिष्याव
ácorayiṣyāva
अचोरयिष्याम
ácorayiṣyāma
अचोरयिष्ये
ácorayiṣye
अचोरयिष्यावहि
ácorayiṣyāvahi
अचोरयिष्यामहि
ácorayiṣyāmahi
Benedictive/Precative: चोर्यात् (coryā́t), चोरयिषीष्ट (corayiṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdचोर्यात्
coryā́t
चोर्यास्ताम्
coryā́stām
चोर्यासुः
coryā́suḥ
चोरयिषीष्ट
corayiṣīṣṭá
चोरयिषीयास्ताम्
corayiṣīyā́stām
चोरयिषीरन्
corayiṣīrán
Secondचोर्याः
coryā́ḥ
चोर्यास्तम्
coryā́stam
चोर्यास्त
coryā́sta
चोरयिषीष्ठाः
corayiṣīṣṭhā́ḥ
चोरयिषीयास्थाम्
corayiṣīyā́sthām
चोरयिषीध्वम्
corayiṣīdhvám
Firstचोर्यासम्
coryā́sam
चोर्यास्व
coryā́sva
चोर्यास्म
coryā́sma
चोरयिषीय
corayiṣīyá
चोरयिषीवहि
corayiṣīváhi
चोरयिषीमहि
corayiṣīmáhi
Perfect: चोरयाञ्चकार (corayāñcakā́ra) or चोरयाम्बभूव (corayāmbabhū́va) or चोरयामास (corayāmā́sa), चोरयाञ्चक्रे (corayāñcakré) or चोरयाम्बभूव (corayāmbabhū́va) or चोरयामास (corayāmā́sa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdचोरयाञ्चकार / चोरयाम्बभूव / चोरयामास
corayāñcakā́ra / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चक्रतुः / चोरयाम्बभूवतुः / चोरयामासतुः
corayāñcakrátuḥ / corayāmbabhūvátuḥ / corayāmāsátuḥ
चोरयाञ्चक्रुः / चोरयाम्बभूवुः / चोरयामासुः
corayāñcakrúḥ / corayāmbabhūvúḥ / corayāmāsúḥ
चोरयाञ्चक्रे / चोरयाम्बभूव / चोरयामास
corayāñcakré / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चक्राते / चोरयाम्बभूवतुः / चोरयामासतुः
corayāñcakrā́te / corayāmbabhūvátuḥ / corayāmāsátuḥ
चोरयाञ्चक्रिरे / चोरयाम्बभूवुः / चोरयामासुः
corayāñcakriré / corayāmbabhūvúḥ / corayāmāsúḥ
Secondचोरयाञ्चकर्थ / चोरयाम्बभूविथ / चोरयामासिथ
corayāñcakártha / corayāmbabhū́vitha / corayāmā́sitha
चोरयाञ्चक्रथुः / चोरयाम्बभूवथुः / चोरयामासथुः
corayāñcakráthuḥ / corayāmbabhūváthuḥ / corayāmāsáthuḥ
चोरयाञ्चक्र / चोरयाम्बभूव / चोरयामास
corayāñcakrá / corayāmbabhūvá / corayāmāsá
चोरयाञ्चकृषे / चोरयाम्बभूविथ / चोरयामासिथ
corayāñcakṛṣé / corayāmbabhū́vitha / corayāmā́sitha
चोरयाञ्चक्राथे / चोरयाम्बभूवथुः / चोरयामासथुः
corayāñcakrā́the / corayāmbabhūváthuḥ / corayāmāsáthuḥ
चोरयाञ्चकृध्वे / चोरयाम्बभूव / चोरयामास
corayāñcakṛdhvé / corayāmbabhūvá / corayāmāsá
Firstचोरयाञ्चकर / चोरयाम्बभूव / चोरयामास
corayāñcakára / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चकृव / चोरयाम्बभूविव / चोरयामासिव
corayāñcakṛvá / corayāmbabhūvivá / corayāmāsivá
चोरयाञ्चकृम / चोरयाम्बभूविम / चोरयामासिम
corayāñcakṛmá / corayāmbabhūvimá / corayāmāsimá
चोरयाञ्चक्रे / चोरयाम्बभूव / चोरयामास
corayāñcakré / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चकृवहे / चोरयाम्बभूविव / चोरयामासिव
corayāñcakṛváhe / corayāmbabhūvivá / corayāmāsivá
चोरयाञ्चकृमहे / चोरयाम्बभूविम / [[#Sanskrit|]] / चोरयामासिम
corayāñcakṛmáhe / corayāmbabhūvimá / / corayāmāsimá
Participles
चोरयाञ्चकृवांस् / चोरयाम्बभूवांस् / चोरयामासिवांस्
corayāñcakṛvā́ṃs / corayāmbabhūvā́ṃs / corayāmāsivā́ṃs
चोरयाञ्चक्रान / चोरयाम्बभूवांस् / चोरयामासिवांस्
corayāñcakrāná / corayāmbabhūvā́ṃs / corayāmāsivā́ṃs

Descendants

  • Prakrit:
    • Gurjar Apabhramsa:
      • Gujarati: ચોરવું (corvũ)
    • Konkani: चोर्चे (tsorce)
    • Old Marathi: 𑘓𑘻𑘨𑘜𑘹 (coraṇe)
      • Marathi: चोरणे (ċorṇe)
    • Sauraseni Apabhramsa:
      • Hindustani:
        Hindi: चोरना (cornā)
      • Romani: ćorel
        • Czech: čórovat, čórnout
        • Romanian: ciordi

Further reading

  • चुर्, चोरयति, ॰ते” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 174, column 2.
  • Arthur Anthony Macdonell (1893), चोरयति”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 095
  • Monier Williams (1899), चुर्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 400, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:10:41