请输入您要查询的单词:

 

单词 चेरिवांस्
释义

चेरिवांस्

Sanskrit

Alternative scripts

Etymology

From the root चर् (car, to turn) + -वांस् (-vāṃs)

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐj.ɾi.ʋɑ̃́ːs/
  • (Classical) IPA(key): /ˈt͡ɕeː.ɾi.ʋɑ̃ːs̪/

Participle

चेरिवांस् (cerivā́ṃs)

  1. perfect participle of चरति (cárati)

Declension

Masculine vāṃs-stem declension of चेरिवांस् (cerivā́ṃs)
SingularDualPlural
Nominativeचेरिवान्
cerivā́n
चेरिवांसौ
cerivā́ṃsau
चेरिवांसः
cerivā́ṃsaḥ
Vocativeचेर्यन्
céryan
चेरिवांसौ
cerivā́ṃsau
चेरिवांसः
cerivā́ṃsaḥ
Accusativeचेरिवांसम्
cerivā́ṃsam
चेरिवांसौ
cerivā́ṃsau
चेर्युषः
ceryúṣaḥ
Instrumentalचेर्युषा
ceryúṣā
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भिः
cerivádbhiḥ
Dativeचेर्युषे
ceryúṣe
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भ्यः
cerivádbhyaḥ
Ablativeचेर्युषः
ceryúṣaḥ
चेरिवद्भ्याम्
cerivádbhyām
चेर्युषाम्
ceryúṣām
Genitiveचेर्युषः
ceryúṣaḥ
चेर्युषोः
ceryúṣoḥ
चेर्युषाम्
ceryúṣām
Locativeचेर्युषि
ceryúṣi
चेर्युषोः
ceryúṣoḥ
चेरिवत्सु
cerivátsu
Feminine ī-stem declension of चेरुषी (cerúṣī)
SingularDualPlural
Nominativeचेरुषी
cerúṣī
चेरुष्यौ / चेरुषी¹
cerúṣyau / cerúṣī¹
चेरुष्यः / चेरुषीः¹
cerúṣyaḥ / cerúṣīḥ¹
Vocativeचेरुषि
céruṣi
चेरुष्यौ / चेरुषी¹
céruṣyau / cerúṣī¹
चेरुष्यः / चेरुषीः¹
céruṣyaḥ / céruṣīḥ¹
Accusativeचेरुषीम्
cerúṣīm
चेरुष्यौ / चेरुषी¹
cerúṣyau / cerúṣī¹
चेरुषीः
cerúṣīḥ
Instrumentalचेरुष्या
cerúṣyā
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभिः
cerúṣībhiḥ
Dativeचेरुष्यै
cerúṣyai
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभ्यः
cerúṣībhyaḥ
Ablativeचेरुष्याः
cerúṣyāḥ
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभ्यः
cerúṣībhyaḥ
Genitiveचेरुष्याः
cerúṣyāḥ
चेरुष्योः
cerúṣyoḥ
चेरुषीणाम्
cerúṣīṇām
Locativeचेरुष्याम्
cerúṣyām
चेरुष्योः
cerúṣyoḥ
चेरुषीषु
cerúṣīṣu
Notes
  • ¹Vedic
Neuter vāṃs-stem declension of चेरिवांस् (cerivā́ṃs)
SingularDualPlural
Nominativeचेर्यत्
ceryát
चेर्युषी
ceryúṣī
चेरिवांसी
cerivā́ṃsī
Vocativeचेर्यत्
céryat
चेर्युषी
ceryúṣī
चेरिवांसी
cerivā́ṃsī
Accusativeचेर्यत्
ceryát
चेर्युषी
ceryúṣī
चेरिवांसी
cerivā́ṃsī
Instrumentalचेर्युषा
ceryúṣā
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भिः
cerivádbhiḥ
Dativeचेर्युषे
ceryúṣe
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भ्यः
cerivádbhyaḥ
Ablativeचेर्युषः
ceryúṣaḥ
चेरिवद्भ्याम्
cerivádbhyām
चेर्युषाम्
ceryúṣām
Genitiveचेर्युषः
ceryúṣaḥ
चेर्युषोः
ceryúṣoḥ
चेर्युषाम्
ceryúṣām
Locativeचेर्युषि
ceryúṣi
चेर्युषोः
ceryúṣoḥ
चेरिवत्सु
cerivátsu

References

  • Monier Williams (1899), चेरिवांस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 301.
  • Turner, Ralph Lilley (1969–1985), karṓti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 11:51:14