请输入您要查询的单词:

 

单词 चूर्ण
释义

चूर्ण

See also: चरण and चरणौ

Hindi

Alternative forms

  • चूरा (cūrā)
  • चूरन (cūran)

Etymology

Borrowed from Sanskrit चूर्ण (cūrṇa).

Pronunciation

  • IPA(key): /t͡ʃuːɾn/

Noun

चूर्ण (cūrṇ) m

  1. powder (finely ground substance)
  2. (specifically, medicine) digestive powder

Declension

Declension of चूर्ण
SingularPlural
Directचूर्ण (cūrṇ)चूर्ण (cūrṇ)
Obliqueचूर्ण (cūrṇ)चूर्णों (cūrṇõ)
Vocativeचूर्ण (cūrṇ)चूर्णो (cūrṇo)

Derived terms

  • चूर्ण करना (cūrṇ karnā, to pulverize)

Sanskrit

Adjective

चूर्ण (cūrṇa)

  1. minute

Declension

Masculine a-stem declension of चूर्ण
Nom. sg.चूर्णः (cūrṇaḥ)
Gen. sg.चूर्णस्य (cūrṇasya)
SingularDualPlural
Nominativeचूर्णः (cūrṇaḥ)चूर्णौ (cūrṇau)चूर्णाः (cūrṇāḥ)
Vocativeचूर्ण (cūrṇa)चूर्णौ (cūrṇau)चूर्णाः (cūrṇāḥ)
Accusativeचूर्णम् (cūrṇam)चूर्णौ (cūrṇau)चूर्णान् (cūrṇān)
Instrumentalचूर्णेन (cūrṇena)चूर्णाभ्याम् (cūrṇābhyām)चूर्णैः (cūrṇaiḥ)
Dativeचूर्णाय (cūrṇāya)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Ablativeचूर्णात् (cūrṇāt)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Genitiveचूर्णस्य (cūrṇasya)चूर्णयोः (cūrṇayoḥ)चूर्णानाम् (cūrṇānām)
Locativeचूर्णे (cūrṇe)चूर्णयोः (cūrṇayoḥ)चूर्णेषु (cūrṇeṣu)
Feminine ā-stem declension of चूर्ण
Nom. sg.चूर्णा (cūrṇā)
Gen. sg.चूर्णायाः (cūrṇāyāḥ)
SingularDualPlural
Nominativeचूर्णा (cūrṇā)चूर्णे (cūrṇe)चूर्णाः (cūrṇāḥ)
Vocativeचूर्णे (cūrṇe)चूर्णे (cūrṇe)चूर्णाः (cūrṇāḥ)
Accusativeचूर्णाम् (cūrṇām)चूर्णे (cūrṇe)चूर्णाः (cūrṇāḥ)
Instrumentalचूर्णया (cūrṇayā)चूर्णाभ्याम् (cūrṇābhyām)चूर्णाभिः (cūrṇābhiḥ)
Dativeचूर्णायै (cūrṇāyai)चूर्णाभ्याम् (cūrṇābhyām)चूर्णाभ्यः (cūrṇābhyaḥ)
Ablativeचूर्णायाः (cūrṇāyāḥ)चूर्णाभ्याम् (cūrṇābhyām)चूर्णाभ्यः (cūrṇābhyaḥ)
Genitiveचूर्णायाः (cūrṇāyāḥ)चूर्णयोः (cūrṇayoḥ)चूर्णानाम् (cūrṇānām)
Locativeचूर्णायाम् (cūrṇāyām)चूर्णयोः (cūrṇayoḥ)चूर्णासु (cūrṇāsu)
Neuter a-stem declension of चूर्ण
Nom. sg.चूर्णम् (cūrṇam)
Gen. sg.चूर्णस्य (cūrṇasya)
SingularDualPlural
Nominativeचूर्णम् (cūrṇam)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Vocativeचूर्ण (cūrṇa)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Accusativeचूर्णम् (cūrṇam)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Instrumentalचूर्णेन (cūrṇena)चूर्णाभ्याम् (cūrṇābhyām)चूर्णैः (cūrṇaiḥ)
Dativeचूर्णाय (cūrṇāya)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Ablativeचूर्णात् (cūrṇāt)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Genitiveचूर्णस्य (cūrṇasya)चूर्णयोः (cūrṇayoḥ)चूर्णानाम् (cūrṇānām)
Locativeचूर्णे (cūrṇe)चूर्णयोः (cūrṇayoḥ)चूर्णेषु (cūrṇeṣu)

Noun

चूर्ण (cūrṇa) m

  1. powder flour, aromatic powder, pounded sandal
  2. chalk, lime
  3. name of a man

Declension

Masculine a-stem declension of चूर्ण
Nom. sg.चूर्णः (cūrṇaḥ)
Gen. sg.चूर्णस्य (cūrṇasya)
SingularDualPlural
Nominativeचूर्णः (cūrṇaḥ)चूर्णौ (cūrṇau)चूर्णाः (cūrṇāḥ)
Vocativeचूर्ण (cūrṇa)चूर्णौ (cūrṇau)चूर्णाः (cūrṇāḥ)
Accusativeचूर्णम् (cūrṇam)चूर्णौ (cūrṇau)चूर्णान् (cūrṇān)
Instrumentalचूर्णेन (cūrṇena)चूर्णाभ्याम् (cūrṇābhyām)चूर्णैः (cūrṇaiḥ)
Dativeचूर्णाय (cūrṇāya)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Ablativeचूर्णात् (cūrṇāt)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Genitiveचूर्णस्य (cūrṇasya)चूर्णयोः (cūrṇayoḥ)चूर्णानाम् (cūrṇānām)
Locativeचूर्णे (cūrṇe)चूर्णयोः (cūrṇayoḥ)चूर्णेषु (cūrṇeṣu)

Noun

चूर्ण (cūrṇa) n

  1. rice mixed with sesam
  2. a kind of easy prose
  3. dividing a word by separating double consonant for obtaining a different sense (in a riddle etc.)

Declension

Neuter a-stem declension of चूर्ण
Nom. sg.चूर्णम् (cūrṇam)
Gen. sg.चूर्णस्य (cūrṇasya)
SingularDualPlural
Nominativeचूर्णम् (cūrṇam)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Vocativeचूर्ण (cūrṇa)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Accusativeचूर्णम् (cūrṇam)चूर्णे (cūrṇe)चूर्णानि (cūrṇāni)
Instrumentalचूर्णेन (cūrṇena)चूर्णाभ्याम् (cūrṇābhyām)चूर्णैः (cūrṇaiḥ)
Dativeचूर्णाय (cūrṇāya)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Ablativeचूर्णात् (cūrṇāt)चूर्णाभ्याम् (cūrṇābhyām)चूर्णेभ्यः (cūrṇebhyaḥ)
Genitiveचूर्णस्य (cūrṇasya)चूर्णयोः (cūrṇayoḥ)चूर्णानाम् (cūrṇānām)
Locativeचूर्णे (cūrṇe)चूर्णयोः (cūrṇayoḥ)चूर्णेषु (cūrṇeṣu)

Descendants

  • Assamese: চূণ (sun)
  • Tamil: சுண்ணம் (cuṇṇam)
  • Telugu: చూర్ణము (cūrṇamu)

References

  • Monier Williams (1899), चूर्ण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0401.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 14:25:19