请输入您要查询的单词:

 

单词 चिर
释义

चिर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ćirás, from Proto-Indo-Iranian *čirás, from Proto-Indo-European *kʷih₁-l-ós, from *kʷyeh₁- (rest, peace).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕi.ɾɐ́/
  • (Classical) IPA(key): /ˈt͡ɕi.ɾɐ/

Adjective

चिर (cirá)

  1. long-lasting; existing from ancient times

Declension

Masculine a-stem declension of चिर (cira)
SingularDualPlural
Nominativeचिरः
ciraḥ
चिरौ
cirau
चिराः / चिरासः¹
cirāḥ / cirāsaḥ¹
Vocativeचिर
cira
चिरौ
cirau
चिराः / चिरासः¹
cirāḥ / cirāsaḥ¹
Accusativeचिरम्
ciram
चिरौ
cirau
चिरान्
cirān
Instrumentalचिरेण
cireṇa
चिराभ्याम्
cirābhyām
चिरैः / चिरेभिः¹
ciraiḥ / cirebhiḥ¹
Dativeचिराय
cirāya
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Ablativeचिरात्
cirāt
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Genitiveचिरस्य
cirasya
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locativeचिरे
cire
चिरयोः
cirayoḥ
चिरेषु
cireṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चिरा (cirā)
SingularDualPlural
Nominativeचिरा
cirā
चिरे
cire
चिराः
cirāḥ
Vocativeचिरे
cire
चिरे
cire
चिराः
cirāḥ
Accusativeचिराम्
cirām
चिरे
cire
चिराः
cirāḥ
Instrumentalचिरया / चिरा¹
cirayā / cirā¹
चिराभ्याम्
cirābhyām
चिराभिः
cirābhiḥ
Dativeचिरायै
cirāyai
चिराभ्याम्
cirābhyām
चिराभ्यः
cirābhyaḥ
Ablativeचिरायाः
cirāyāḥ
चिराभ्याम्
cirābhyām
चिराभ्यः
cirābhyaḥ
Genitiveचिरायाः
cirāyāḥ
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locativeचिरायाम्
cirāyām
चिरयोः
cirayoḥ
चिरासु
cirāsu
Notes
  • ¹Vedic
Neuter a-stem declension of चिर (cira)
SingularDualPlural
Nominativeचिरम्
ciram
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Vocativeचिर
cira
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Accusativeचिरम्
ciram
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Instrumentalचिरेण
cireṇa
चिराभ्याम्
cirābhyām
चिरैः / चिरेभिः¹
ciraiḥ / cirebhiḥ¹
Dativeचिराय
cirāya
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Ablativeचिरात्
cirāt
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Genitiveचिरस्य
cirasya
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locativeचिरे
cire
चिरयोः
cirayoḥ
चिरेषु
cireṣu
Notes
  • ¹Vedic
  • चिरन्तन (cirantana)

Descendants

  • Kashmiri: ċēr
    Arabic: ژیر
    Devanagari: च़ेर
  • Pali: cira
  • Prakrit: 𑀘𑀺𑀭 (cira)

Further reading

  • Monier Williams (1899), चिर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 398.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 2:52:23