请输入您要查询的单词:

 

单词 चिन्तामणि
释义

चिन्तामणि

Sanskrit

Alternative scripts

Etymology

Compound of चिन्ता (cintā́, thought) + मणि (maṇí, gem; jewel), literally gem/jewel of thought.

Pronunciation

  • (Vedic) IPA(key): /t͡ɕin̪.t̪ɑː.mɐ.ɳi/
  • (Classical) IPA(key): /t͡ɕin̪ˈt̪ɑː.mɐ.ɳi/

Noun

चिन्तामणि (cintāmaṇi) m

  1. a fabulous gem supposed to yield its possessor all desires

Declension

Masculine i-stem declension of चिन्तामणि (cintāmaṇi)
SingularDualPlural
Nominativeचिन्तामणिः
cintāmaṇiḥ
चिन्तामणी
cintāmaṇī
चिन्तामणयः
cintāmaṇayaḥ
Vocativeचिन्तामणे
cintāmaṇe
चिन्तामणी
cintāmaṇī
चिन्तामणयः
cintāmaṇayaḥ
Accusativeचिन्तामणिम्
cintāmaṇim
चिन्तामणी
cintāmaṇī
चिन्तामणीन्
cintāmaṇīn
Instrumentalचिन्तामणिना / चिन्तामण्या¹
cintāmaṇinā / cintāmaṇyā¹
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभिः
cintāmaṇibhiḥ
Dativeचिन्तामणये / चिन्तामण्ये²
cintāmaṇaye / cintāmaṇye²
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
Ablativeचिन्तामणेः / चिन्तामण्यः²
cintāmaṇeḥ / cintāmaṇyaḥ²
चिन्तामणिभ्याम्
cintāmaṇibhyām
चिन्तामणिभ्यः
cintāmaṇibhyaḥ
Genitiveचिन्तामणेः / चिन्तामण्यः²
cintāmaṇeḥ / cintāmaṇyaḥ²
चिन्तामण्योः
cintāmaṇyoḥ
चिन्तामणीनाम्
cintāmaṇīnām
Locativeचिन्तामणौ
cintāmaṇau
चिन्तामण्योः
cintāmaṇyoḥ
चिन्तामणिषु
cintāmaṇiṣu
Notes
  • ¹Vedic
  • ²Less common

Further reading

  • Monier Williams (1899) , चिन्तामणि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 398.
  • Hellwig, Oliver (2010-2021) , cintāmaṇi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 11:46:44