请输入您要查询的单词:

 

单词 चित्र
释义

चित्र

See also: चतुर्, चैत्र, चतुर, and चूतर

Hindi

Etymology

Borrowed from Sanskrit चित्र (citrá).

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃɪt̪.ɾᵊ/
  • (file)

Noun

चित्र (citra) m (Urdu spelling چتر)

  1. picture
    चित्र दीवार पे लटक रहा है।
    citr dīvār pe laṭak rahā hai.
    The picture is hanging on the wall.
  2. photograph
    यह चित्र को परिवर्द्धित करना पड़ेगा।
    yah citr ko parivarddhit karnā paṛegā.
    This photograph has to be enlarged.
    Synonyms: तस्वीर (tasvīr), फ़ोटो (foṭo)
  3. painting
    यह चित्र मेरी आँखों गड़ गया।
    yah citr merī ā̃khõ gaṛ gayā.
    This painting attracted my eyes.
  4. figure, graphic

Declension

Derived terms

  • चित्रकार (citrakār)

References

  • Bahri, Hardev (1989), चित्र”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884), चित्र”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

Etymology

Borrowed from Sanskrit चित्र (citrá).

Noun

चित्र (citra) n

  1. picture
  2. drawing
  3. painting
  4. photograph

References

  • Berntsen, Maxine, “चित्र”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), चित्र”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Nepali

Etymology

Borrowed from Sanskrit चित्र (citrá).

Pronunciation

  • IPA(key): [t͡sit̪rʌ]
  • Phonetic Devanagari: चित्र

Noun

चित्र (citra)

  1. picture, drawing
  2. figure, design

Nihali

Noun

चित्र (citra)

  1. deer

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *čitrás (bright, clear, conspicuous), from Proto-Indo-European *kʷit-ró-s, from *kʷey- (bright, burning). Cognate with Avestan 𐬗𐬌𐬚𐬭𐬀 (ciθra, shining), Middle Persian 𐭰𐭧𐭫𐭪𐭩 (čihrag, face) (whence Persian چهره (čehre) and Turkish çehre (face)).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕit.ɾɐ́/
  • (Classical) IPA(key): /ˈt͡ɕit̪.ɾɐ/

Adjective

चित्र (citra)

  1. bright, conspicuous, visible, clear, loud, distinguished, excellent, brilliant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 01.115.01
      citráṃ devā́nām úd agād ánīkaṃ
      cákṣur mitrásya váruṇasya agnéḥ
      ā́prā dyā́vāpr̥thivī́ antárikṣaṃ
      sū́rya ātmā́ jágatas tasthúṣaś ca
      The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni; he has filled heaven, earth, and the space between: the Sun is the life-breath of both the moving and the still.
  1. variegated, spotted, speckled, manifold, various
  2. extraordinary, strange, wonderful, surprising

Declension

Masculine a-stem declension of चित्र (citrá)
SingularDualPlural
Nominativeचित्रः
citráḥ
चित्रौ
citraú
चित्राः / चित्रासः¹
citrā́ḥ / citrā́saḥ¹
Vocativeचित्र
cítra
चित्रौ
cítrau
चित्राः / चित्रासः¹
cítrāḥ / cítrāsaḥ¹
Accusativeचित्रम्
citrám
चित्रौ
citraú
चित्रान्
citrā́n
Instrumentalचित्रेण
citréṇa
चित्राभ्याम्
citrā́bhyām
चित्रैः / चित्रेभिः¹
citraíḥ / citrébhiḥ¹
Dativeचित्राय
citrā́ya
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Ablativeचित्रात्
citrā́t
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Genitiveचित्रस्य
citrásya
चित्रयोः
citráyoḥ
चित्राणाम्
citrā́ṇām
Locativeचित्रे
citré
चित्रयोः
citráyoḥ
चित्रेषु
citréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चित्रा (citrā́)
SingularDualPlural
Nominativeचित्रा
citrā́
चित्रे
citré
चित्राः
citrā́ḥ
Vocativeचित्रे
cítre
चित्रे
cítre
चित्राः
cítrāḥ
Accusativeचित्राम्
citrā́m
चित्रे
citré
चित्राः
citrā́ḥ
Instrumentalचित्रया / चित्रा¹
citráyā / citrā́¹
चित्राभ्याम्
citrā́bhyām
चित्राभिः
citrā́bhiḥ
Dativeचित्रायै
citrā́yai
चित्राभ्याम्
citrā́bhyām
चित्राभ्यः
citrā́bhyaḥ
Ablativeचित्रायाः
citrā́yāḥ
चित्राभ्याम्
citrā́bhyām
चित्राभ्यः
citrā́bhyaḥ
Genitiveचित्रायाः
citrā́yāḥ
चित्रयोः
citráyoḥ
चित्राणाम्
citrā́ṇām
Locativeचित्रायाम्
citrā́yām
चित्रयोः
citráyoḥ
चित्रासु
citrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of चित्र (citrá)
SingularDualPlural
Nominativeचित्रम्
citrám
चित्रे
citré
चित्राणि / चित्रा¹
citrā́ṇi / citrā́¹
Vocativeचित्र
cítra
चित्रे
cítre
चित्राणि / चित्रा¹
cítrāṇi / cítrā¹
Accusativeचित्रम्
citrám
चित्रे
citré
चित्राणि / चित्रा¹
citrā́ṇi / citrā́¹
Instrumentalचित्रेण
citréṇa
चित्राभ्याम्
citrā́bhyām
चित्रैः / चित्रेभिः¹
citraíḥ / citrébhiḥ¹
Dativeचित्राय
citrā́ya
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Ablativeचित्रात्
citrā́t
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Genitiveचित्रस्य
citrásya
चित्रयोः
citráyoḥ
चित्राणाम्
citrā́ṇām
Locativeचित्रे
citré
चित्रयोः
citráyoḥ
चित्रेषु
citréṣu
Notes
  • ¹Vedic

Noun

चित्र (citrá) n

  1. shiny object, jewel, ornament, picture

Declension

Neuter a-stem declension of चित्र (citrá)
SingularDualPlural
Nominativeचित्रम्
citrám
चित्रे
citré
चित्राणि / चित्रा¹
citrā́ṇi / citrā́¹
Vocativeचित्र
cítra
चित्रे
cítre
चित्राणि / चित्रा¹
cítrāṇi / cítrā¹
Accusativeचित्रम्
citrám
चित्रे
citré
चित्राणि / चित्रा¹
citrā́ṇi / citrā́¹
Instrumentalचित्रेण
citréṇa
चित्राभ्याम्
citrā́bhyām
चित्रैः / चित्रेभिः¹
citraíḥ / citrébhiḥ¹
Dativeचित्राय
citrā́ya
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Ablativeचित्रात्
citrā́t
चित्राभ्याम्
citrā́bhyām
चित्रेभ्यः
citrébhyaḥ
Genitiveचित्रस्य
citrásya
चित्रयोः
citráyoḥ
चित्राणाम्
citrā́ṇām
Locativeचित्रे
citré
चित्रयोः
citráyoḥ
चित्रेषु
citréṣu
Notes
  • ¹Vedic
  • केतु (ketú)

Descendants

  • Maharastri Prakrit: 𑀘𑀺𑀢𑁆𑀢 (citta)
  • Paisaci Prakrit:
    • Punjabi: ਚਿੱਤਾ (cittā, leopard, panther), ਚਿੱਤਰਾ (cittarā)
  • Pali: citta
  • Sauraseni Prakrit: 𑀘𑀺𑀢𑁆𑀢 (citta)
  • Assamese: চিত্ৰ (sitro)
  • Bengali: চিত্র (cit‌ôrô)
  • Hindi: चित्र (citra)
  • Malay: citra
    • Indonesian: citra
  • Marathi: चित्र (citra)
  • Nepali: चित्र (citra)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 9:19:28