请输入您要查询的单词:

 

单词 चातुर्मास्य
释义

चातुर्मास्य

Sanskrit

Etymology

चतुर् (catur, four) + मास्य (māsya, monthly)

Adjective

चातुर्मास्य (cāturmāsya)

  1. of or relating to the four-month rituals

Declension

Masculine a-stem declension of चातुर्मास्य
Nom. sg.चातुर्मास्यः (cāturmāsyaḥ)
Gen. sg.चातुर्मास्यस्य (cāturmāsyasya)
SingularDualPlural
Nominativeचातुर्मास्यः (cāturmāsyaḥ)चातुर्मास्यौ (cāturmāsyau)चातुर्मास्याः (cāturmāsyāḥ)
Vocativeचातुर्मास्य (cāturmāsya)चातुर्मास्यौ (cāturmāsyau)चातुर्मास्याः (cāturmāsyāḥ)
Accusativeचातुर्मास्यम् (cāturmāsyam)चातुर्मास्यौ (cāturmāsyau)चातुर्मास्यान् (cāturmāsyān)
Instrumentalचातुर्मास्येन (cāturmāsyena)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्यैः (cāturmāsyaiḥ)
Dativeचातुर्मास्याय (cāturmāsyāya)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Ablativeचातुर्मास्यात् (cāturmāsyāt)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Genitiveचातुर्मास्यस्य (cāturmāsyasya)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्यानाम् (cāturmāsyānām)
Locativeचातुर्मास्ये (cāturmāsye)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्येषु (cāturmāsyeṣu)
Feminine ā-stem declension of चातुर्मास्य
Nom. sg.चातुर्मास्या (cāturmāsyā)
Gen. sg.चातुर्मास्यायाः (cāturmāsyāyāḥ)
SingularDualPlural
Nominativeचातुर्मास्या (cāturmāsyā)चातुर्मास्ये (cāturmāsye)चातुर्मास्याः (cāturmāsyāḥ)
Vocativeचातुर्मास्ये (cāturmāsye)चातुर्मास्ये (cāturmāsye)चातुर्मास्याः (cāturmāsyāḥ)
Accusativeचातुर्मास्याम् (cāturmāsyām)चातुर्मास्ये (cāturmāsye)चातुर्मास्याः (cāturmāsyāḥ)
Instrumentalचातुर्मास्यया (cāturmāsyayā)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्याभिः (cāturmāsyābhiḥ)
Dativeचातुर्मास्यायै (cāturmāsyāyai)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्याभ्यः (cāturmāsyābhyaḥ)
Ablativeचातुर्मास्यायाः (cāturmāsyāyāḥ)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्याभ्यः (cāturmāsyābhyaḥ)
Genitiveचातुर्मास्यायाः (cāturmāsyāyāḥ)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्यानाम् (cāturmāsyānām)
Locativeचातुर्मास्यायाम् (cāturmāsyāyām)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्यासु (cāturmāsyāsu)
Neuter a-stem declension of चातुर्मास्य
Nom. sg.चातुर्मास्यम् (cāturmāsyam)
Gen. sg.चातुर्मास्यस्य (cāturmāsyasya)
SingularDualPlural
Nominativeचातुर्मास्यम् (cāturmāsyam)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Vocativeचातुर्मास्य (cāturmāsya)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Accusativeचातुर्मास्यम् (cāturmāsyam)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Instrumentalचातुर्मास्येन (cāturmāsyena)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्यैः (cāturmāsyaiḥ)
Dativeचातुर्मास्याय (cāturmāsyāya)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Ablativeचातुर्मास्यात् (cāturmāsyāt)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Genitiveचातुर्मास्यस्य (cāturmāsyasya)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्यानाम् (cāturmāsyānām)
Locativeचातुर्मास्ये (cāturmāsye)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्येषु (cāturmāsyeṣu)

Noun

चातुर्मास्य (cāturmāsya) n

  1. beginning of a season consisting of four months
  2. rituals held on the beginning day (ŚBr., ĀśvŚr., KātyŚr., Mn., etc.)

Declension

Neuter a-stem declension of चातुर्मास्य
Nom. sg.चातुर्मास्यम् (cāturmāsyam)
Gen. sg.चातुर्मास्यस्य (cāturmāsyasya)
SingularDualPlural
Nominativeचातुर्मास्यम् (cāturmāsyam)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Vocativeचातुर्मास्य (cāturmāsya)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Accusativeचातुर्मास्यम् (cāturmāsyam)चातुर्मास्ये (cāturmāsye)चातुर्मास्यानि (cāturmāsyāni)
Instrumentalचातुर्मास्येन (cāturmāsyena)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्यैः (cāturmāsyaiḥ)
Dativeचातुर्मास्याय (cāturmāsyāya)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Ablativeचातुर्मास्यात् (cāturmāsyāt)चातुर्मास्याभ्याम् (cāturmāsyābhyām)चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
Genitiveचातुर्मास्यस्य (cāturmāsyasya)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्यानाम् (cāturmāsyānām)
Locativeचातुर्मास्ये (cāturmāsye)चातुर्मास्ययोः (cāturmāsyayoḥ)चातुर्मास्येषु (cāturmāsyeṣu)

References

  • Monier Williams (1899), चातुर्मास्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0392.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 21:08:11