请输入您要查询的单词:

 

单词 चन्द्रिन्
释义

चन्द्रिन्

Sanskrit

Alternative scripts

Etymology

From चन्द्र (candrá, shining, glittering [as gold]; moon) + -इन् (-in). The planet Mercury is often said to be the son of the moon, and hence, the sense "Mercury" derived from the word's literal meaning "having the moon [as a father]".

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐn.dɾín/
  • (Classical) IPA(key): /ˈt͡ɕɐn̪.d̪ɾin̪/

Adjective

चन्द्रिन् (candrín)

  1. possessing gold

Declension

Masculine in-stem declension of चन्द्रिन् (candrín)
SingularDualPlural
Nominativeचन्द्री
candrī́
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Vocativeचन्द्रिन्
candrín
चन्द्रिणौ / चन्द्रिणा¹
cándriṇau / cándriṇā¹
चन्द्रिणः
cándriṇaḥ
Accusativeचन्द्रिणम्
candríṇam
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Instrumentalचन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dativeचन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablativeचन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitiveचन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locativeचन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चन्द्रिणी (candríṇī)
SingularDualPlural
Nominativeचन्द्रिणी
candríṇī
चन्द्रिण्यौ / चन्द्रिणी¹
candríṇyau / candríṇī¹
चन्द्रिण्यः / चन्द्रिणीः¹
candríṇyaḥ / candríṇīḥ¹
Vocativeचन्द्रिणि
cándriṇi
चन्द्रिण्यौ / चन्द्रिणी¹
cándriṇyau / candríṇī¹
चन्द्रिण्यः / चन्द्रिणीः¹
cándriṇyaḥ / cándriṇīḥ¹
Accusativeचन्द्रिणीम्
candríṇīm
चन्द्रिण्यौ / चन्द्रिणी¹
candríṇyau / candríṇī¹
चन्द्रिणीः
candríṇīḥ
Instrumentalचन्द्रिण्या
candríṇyā
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभिः
candríṇībhiḥ
Dativeचन्द्रिण्यै
candríṇyai
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभ्यः
candríṇībhyaḥ
Ablativeचन्द्रिण्याः
candríṇyāḥ
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभ्यः
candríṇībhyaḥ
Genitiveचन्द्रिण्याः
candríṇyāḥ
चन्द्रिण्योः
candríṇyoḥ
चन्द्रिणीनाम्
candríṇīnām
Locativeचन्द्रिण्याम्
candríṇyām
चन्द्रिण्योः
candríṇyoḥ
चन्द्रिणीषु
candríṇīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of चन्द्रिन् (candrín)
SingularDualPlural
Nominativeचन्द्रि
candrí
चन्द्रिणी
candríṇī
चन्द्रीणि
candrī́ṇi
Vocativeचन्द्रिणि
cándriṇi
चन्द्रिणी
cándriṇī
चन्द्रीणि
cándrīṇi
Accusativeचन्द्रि
candrí
चन्द्रिणी
candríṇī
चन्द्रीणि
candrī́ṇi
Instrumentalचन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dativeचन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablativeचन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitiveचन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locativeचन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu

Proper noun

चन्द्रिन् (candrín) m

  1. (astronomy) Mercury
    Synonyms: see Thesaurus:बुध

Declension

Masculine in-stem declension of चन्द्रिन् (candrín)
SingularDualPlural
Nominativeचन्द्री
candrī́
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Vocativeचन्द्रिन्
candrín
चन्द्रिणौ / चन्द्रिणा¹
cándriṇau / cándriṇā¹
चन्द्रिणः
cándriṇaḥ
Accusativeचन्द्रिणम्
candríṇam
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Instrumentalचन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dativeचन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablativeचन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitiveचन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locativeचन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), चन्द्रिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 388, column 1.
  • Apte, Vaman Shivram (1890), चन्द्रिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 13:05:01