请输入您要查询的单词:

 

单词 चन्द्रमस्
释义

चन्द्रमस्

Sanskrit

Alternative forms

  • चन्द्रमास् (candramās)

Etymology

From चन्द्र (candra) + मस् (mas).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐn̪.d̪ɾɐ.mɐs̪/
  • (Classical) IPA(key): /ˈt͡ɕɐn̪.d̪ɾɐ.mɐs̪/

Noun

चन्द्रमस् (candramas) m

  1. the deity of the moon
  2. name of the hero of kālikā

Declension

Masculine as-stem declension of चन्द्रमस् (candramas)
SingularDualPlural
Nominativeचन्द्रमाः
candramāḥ
चन्द्रमसौ / चन्द्रमसा¹
candramasau / candramasā¹
चन्द्रमसः / चन्द्रमाः¹
candramasaḥ / candramāḥ¹
Vocativeचन्द्रमः
candramaḥ
चन्द्रमसौ / चन्द्रमसा¹
candramasau / candramasā¹
चन्द्रमसः / चन्द्रमाः¹
candramasaḥ / candramāḥ¹
Accusativeचन्द्रमसम् / चन्द्रमाम्¹
candramasam / candramām¹
चन्द्रमसौ / चन्द्रमसा¹
candramasau / candramasā¹
चन्द्रमसः / चन्द्रमाः¹
candramasaḥ / candramāḥ¹
Instrumentalचन्द्रमसा
candramasā
चन्द्रमोभ्याम्
candramobhyām
चन्द्रमोभिः
candramobhiḥ
Dativeचन्द्रमसे
candramase
चन्द्रमोभ्याम्
candramobhyām
चन्द्रमोभ्यः
candramobhyaḥ
Ablativeचन्द्रमसः
candramasaḥ
चन्द्रमोभ्याम्
candramobhyām
चन्द्रमोभ्यः
candramobhyaḥ
Genitiveचन्द्रमसः
candramasaḥ
चन्द्रमसोः
candramasoḥ
चन्द्रमसाम्
candramasām
Locativeचन्द्रमसि
candramasi
चन्द्रमसोः
candramasoḥ
चन्द्रमःसु
candramaḥsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 22:24:36