请输入您要查询的单词:

 

单词 चक्षुस्
释义

चक्षुस्

Sanskrit

Etymology

See चक्षु (cakṣu).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐ́k.ʂus/
  • (Classical) IPA(key): /ˈt͡ɕɐk.ʂus̪/

Adjective

चक्षुस् (cákṣus)

  1. seeing (having vision; capable of sight)

Declension

Masculine us-stem declension of चक्षुस् (cákṣus)
SingularDualPlural
Nominativeचक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Vocativeचक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Accusativeचक्षुषम्
cákṣuṣam
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Instrumentalचक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dativeचक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablativeचक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitiveचक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locativeचक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu
Notes
  • ¹Vedic
Feminine us-stem declension of चक्षुस् (cákṣus)
SingularDualPlural
Nominativeचक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Vocativeचक्षुः
cákṣuḥ
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Accusativeचक्षुषम्
cákṣuṣam
चक्षुषौ / चक्षुषा¹
cákṣuṣau / cákṣuṣā¹
चक्षुषः
cákṣuṣaḥ
Instrumentalचक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dativeचक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablativeचक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitiveचक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locativeचक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu
Notes
  • ¹Vedic
Neuter us-stem declension of चक्षुस् (cákṣus)
SingularDualPlural
Nominativeचक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Vocativeचक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Accusativeचक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Instrumentalचक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dativeचक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablativeचक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitiveचक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locativeचक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu

Noun

चक्षुस् (cákṣus) n

  1. light; clearness
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.24.9:
      सू॒र्यश् च॒क्षुषाम् अ॒धिपतिः स॒ मावतु ।
      sūryaś cakṣuṣām adhipatiḥ sa māvatu .
      May Sūrya (the Sun), ruler of lights, favour me.
  2. the faculty of seeing; sight; vision
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 3.29:
      कियद् आयुष्मान् अनिरुद्धो दिव्येन चक्षुषा पश्यति ।
      kiyad āyuṣmān aniruddho divyena cakṣuṣā paśyati .
      How far does the Elder Aniruddha see with the divine sight?
  3. the eye (often at the end of a compound)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.9.6:
      दुर्हा॒र्दश् च॒क्षुषो घोरा॒त् त॒स्मान् नः पाह्य् आञ्जन ॥
      durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana .
      Ointment, protect us from that evil-intending, horrible eye.
  4. a look
  5. lustre; splendour
  • चक्षु (cakṣu)

References

  • Apte, Vaman Shivram (1890), चक्षुस्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), Cákshus”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 382/1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 11:25:35