请输入您要查询的单词:

 

单词 चकृवांस्
释义

चकृवांस्

Sanskrit

Alternative scripts

Etymology

From the root कृ (kṛ) + -वांस् (-vāṃs). Specifically, from the perfect participle Proto-Indo-Iranian *čakr̥wā́s, from Proto-Indo-European *kʷekr̥wṓs, from Proto-Indo-European *kʷer-.

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐ.kr̩.ʋɑ̃́ːs/
  • (Classical) IPA(key): /ˈt͡ɕɐ.kr̩.ʋɑ̃ːs̪/

Participle

चकृवांस् (cakṛvā́ṃs)

  1. perfect participle of कृणोति (kṛṇoti)
  2. perfect participle of कृ (kṛ)

Declension

Masculine vāṃs-stem declension of चकृवांस् (cakṛvā́ṃs)
SingularDualPlural
Nominativeचकृवान्
cakṛvā́n
चकृवांसौ
cakṛvā́ṃsau
चकृवांसः
cakṛvā́ṃsaḥ
Vocativeचक्रन्
cákran
चकृवांसौ
cakṛvā́ṃsau
चकृवांसः
cakṛvā́ṃsaḥ
Accusativeचकृवांसम्
cakṛvā́ṃsam
चकृवांसौ
cakṛvā́ṃsau
चक्रुषः
cakrúṣaḥ
Instrumentalचक्रुषा
cakrúṣā
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भिः
cakṛvádbhiḥ
Dativeचक्रुषे
cakrúṣe
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भ्यः
cakṛvádbhyaḥ
Ablativeचक्रुषः
cakrúṣaḥ
चकृवद्भ्याम्
cakṛvádbhyām
चक्रुषाम्
cakrúṣām
Genitiveचक्रुषः
cakrúṣaḥ
चक्रुषोः
cakrúṣoḥ
चक्रुषाम्
cakrúṣām
Locativeचक्रुषि
cakrúṣi
चक्रुषोः
cakrúṣoḥ
चकृवत्सु
cakṛvátsu
Feminine ī-stem declension of चक्रुषी (cakrúṣī)
SingularDualPlural
Nominativeचक्रुषी
cakrúṣī
चक्रुष्यौ / चक्रुषी¹
cakrúṣyau / cakrúṣī¹
चक्रुष्यः / चक्रुषीः¹
cakrúṣyaḥ / cakrúṣīḥ¹
Vocativeचक्रुषि
cákruṣi
चक्रुष्यौ / चक्रुषी¹
cákruṣyau / cakrúṣī¹
चक्रुष्यः / चक्रुषीः¹
cákruṣyaḥ / cákruṣīḥ¹
Accusativeचक्रुषीम्
cakrúṣīm
चक्रुष्यौ / चक्रुषी¹
cakrúṣyau / cakrúṣī¹
चक्रुषीः
cakrúṣīḥ
Instrumentalचक्रुष्या
cakrúṣyā
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभिः
cakrúṣībhiḥ
Dativeचक्रुष्यै
cakrúṣyai
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभ्यः
cakrúṣībhyaḥ
Ablativeचक्रुष्याः
cakrúṣyāḥ
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभ्यः
cakrúṣībhyaḥ
Genitiveचक्रुष्याः
cakrúṣyāḥ
चक्रुष्योः
cakrúṣyoḥ
चक्रुषीणाम्
cakrúṣīṇām
Locativeचक्रुष्याम्
cakrúṣyām
चक्रुष्योः
cakrúṣyoḥ
चक्रुषीषु
cakrúṣīṣu
Notes
  • ¹Vedic
Neuter vāṃs-stem declension of चकृवांस् (cakṛvā́ṃs)
SingularDualPlural
Nominativeचक्रत्
cakrát
चक्रुषी
cakrúṣī
चकृवांसी
cakṛvā́ṃsī
Vocativeचक्रत्
cákrat
चक्रुषी
cakrúṣī
चकृवांसी
cakṛvā́ṃsī
Accusativeचक्रत्
cakrát
चक्रुषी
cakrúṣī
चकृवांसी
cakṛvā́ṃsī
Instrumentalचक्रुषा
cakrúṣā
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भिः
cakṛvádbhiḥ
Dativeचक्रुषे
cakrúṣe
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भ्यः
cakṛvádbhyaḥ
Ablativeचक्रुषः
cakrúṣaḥ
चकृवद्भ्याम्
cakṛvádbhyām
चक्रुषाम्
cakrúṣām
Genitiveचक्रुषः
cakrúṣaḥ
चक्रुषोः
cakrúṣoḥ
चक्रुषाम्
cakrúṣām
Locativeचक्रुषि
cakrúṣi
चक्रुषोः
cakrúṣoḥ
चकृवत्सु
cakṛvátsu

References

  • Monier Williams (1899), चकृवांस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 301.
  • Turner, Ralph Lilley (1969–1985), karṓti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 21:08:15