请输入您要查询的单词:

 

单词 ग्रैष्म
释义

ग्रैष्म

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of ग्रीष्म (grīṣma).

Pronunciation

  • (Vedic) IPA(key): /ɡɾɑ́ːjʂ.mɐ/
  • (Classical) IPA(key): /ˈɡɾɑjʂ.mɐ/

Adjective

ग्रैष्म (graíṣma)

  1. relating to or belonging to summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.4.2:
      ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
      ग्रैष्माव्एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।।
      graiṣmau māsau goptārāvakurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau .
      graiṣmāvenaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda..
      For him they made the two Summer months protectors from the southern region, and Yajnāyajniya and Vāmadevya superintendents. The two Summer months protect from the southern region, and Yajnāyajniya and Vāmadevya superintend, the man who possesses this knowledge.
  2. produced or caused by summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.22.13:
      तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
      तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
      tṛtīyakaṃ vitṛtīyaṃ sadandimuta śāradam .
      takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam .
      Chase Fever, whether cold or hot, brought by the summer or the rains,bTertian, intermittent, or autumnal, or continual.

Declension

Masculine a-stem declension of ग्रैष्म (graíṣma)
SingularDualPlural
Nominativeग्रैष्मः
graíṣmaḥ
ग्रैष्मौ
graíṣmau
ग्रैष्माः / ग्रैष्मासः¹
graíṣmāḥ / graíṣmāsaḥ¹
Vocativeग्रैष्म
graíṣma
ग्रैष्मौ
graíṣmau
ग्रैष्माः / ग्रैष्मासः¹
graíṣmāḥ / graíṣmāsaḥ¹
Accusativeग्रैष्मम्
graíṣmam
ग्रैष्मौ
graíṣmau
ग्रैष्मान्
graíṣmān
Instrumentalग्रैष्मेण
graíṣmeṇa
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मैः / ग्रैष्मेभिः¹
graíṣmaiḥ / graíṣmebhiḥ¹
Dativeग्रैष्माय
graíṣmāya
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Ablativeग्रैष्मात्
graíṣmāt
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Genitiveग्रैष्मस्य
graíṣmasya
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्माणाम्
graíṣmāṇām
Locativeग्रैष्मे
graíṣme
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्मेषु
graíṣmeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ग्रैष्मी (graíṣmī)
SingularDualPlural
Nominativeग्रैष्मी
graíṣmī
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्म्यः / ग्रैष्मीः¹
graíṣmyaḥ / graíṣmīḥ¹
Vocativeग्रैष्मि
graíṣmi
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्म्यः / ग्रैष्मीः¹
graíṣmyaḥ / graíṣmīḥ¹
Accusativeग्रैष्मीम्
graíṣmīm
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्मीः
graíṣmīḥ
Instrumentalग्रैष्म्या
graíṣmyā
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभिः
graíṣmībhiḥ
Dativeग्रैष्म्यै
graíṣmyai
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभ्यः
graíṣmībhyaḥ
Ablativeग्रैष्म्याः
graíṣmyāḥ
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभ्यः
graíṣmībhyaḥ
Genitiveग्रैष्म्याः
graíṣmyāḥ
ग्रैष्म्योः
graíṣmyoḥ
ग्रैष्मीणाम्
graíṣmīṇām
Locativeग्रैष्म्याम्
graíṣmyām
ग्रैष्म्योः
graíṣmyoḥ
ग्रैष्मीषु
graíṣmīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ग्रैष्म (graíṣma)
SingularDualPlural
Nominativeग्रैष्मम्
graíṣmam
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Vocativeग्रैष्म
graíṣma
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Accusativeग्रैष्मम्
graíṣmam
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Instrumentalग्रैष्मेण
graíṣmeṇa
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मैः / ग्रैष्मेभिः¹
graíṣmaiḥ / graíṣmebhiḥ¹
Dativeग्रैष्माय
graíṣmāya
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Ablativeग्रैष्मात्
graíṣmāt
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Genitiveग्रैष्मस्य
graíṣmasya
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्माणाम्
graíṣmāṇām
Locativeग्रैष्मे
graíṣme
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्मेषु
graíṣmeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams, ग्रैष्म”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, page 374.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:56:22