请输入您要查询的单词:

 

单词 गृह्य
释义

गृह्य

See also: गुह्य

Sanskrit

Adjective

गृह्य (gṛhya)

  1. to be grasped or taken
  2. perceptible
  3. being in close relation with
  4. to be acknowledged or admitted (W.)
  5. to be adopted or trusted (W.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg.गृह्यः (gṛhyaḥ)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यः (gṛhyaḥ)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Vocativeगृह्य (gṛhya)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Accusativeगृह्यम् (gṛhyam)गृह्यौ (gṛhyau)गृह्यान् (gṛhyān)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)
Feminine ā-stem declension of गृह्य
Nom. sg.गृह्या (gṛhyā)
Gen. sg.गृह्यायाः (gṛhyāyāḥ)
SingularDualPlural
Nominativeगृह्या (gṛhyā)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Vocativeगृह्ये (gṛhye)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Accusativeगृह्याम् (gṛhyām)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Instrumentalगृह्यया (gṛhyayā)गृह्याभ्याम् (gṛhyābhyām)गृह्याभिः (gṛhyābhiḥ)
Dativeगृह्यायै (gṛhyāyai)गृह्याभ्याम् (gṛhyābhyām)गृह्याभ्यः (gṛhyābhyaḥ)
Ablativeगृह्यायाः (gṛhyāyāḥ)गृह्याभ्याम् (gṛhyābhyām)गृह्याभ्यः (gṛhyābhyaḥ)
Genitiveगृह्यायाः (gṛhyāyāḥ)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्यायाम् (gṛhyāyām)गृह्ययोः (gṛhyayoḥ)गृह्यासु (gṛhyāsu)
Neuter a-stem declension of गृह्य
Nom. sg.गृह्यम् (gṛhyam)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Vocativeगृह्य (gṛhya)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Accusativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) n

  1. (anatomy) anus (L.)
  2. suburb (L.)
Declension
Neuter a-stem declension of गृह्य
Nom. sg.गृह्यम् (gṛhyam)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Vocativeगृह्य (gṛhya)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Accusativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)

Adjective

गृह्य (gṛhya)

  1. domestic, of a house (particularly of family ceremonies) (TS., MaitrS., AitBr., Gobh., etc.)
  2. domesticated, living in a house (L.)
  3. dependent, unfree (Bhaṭṭ.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg.गृह्यः (gṛhyaḥ)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यः (gṛhyaḥ)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Vocativeगृह्य (gṛhya)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Accusativeगृह्यम् (gṛhyam)गृह्यौ (gṛhyau)गृह्यान् (gṛhyān)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)
Feminine ā-stem declension of गृह्य
Nom. sg.गृह्या (gṛhyā)
Gen. sg.गृह्यायाः (gṛhyāyāḥ)
SingularDualPlural
Nominativeगृह्या (gṛhyā)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Vocativeगृह्ये (gṛhye)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Accusativeगृह्याम् (gṛhyām)गृह्ये (gṛhye)गृह्याः (gṛhyāḥ)
Instrumentalगृह्यया (gṛhyayā)गृह्याभ्याम् (gṛhyābhyām)गृह्याभिः (gṛhyābhiḥ)
Dativeगृह्यायै (gṛhyāyai)गृह्याभ्याम् (gṛhyābhyām)गृह्याभ्यः (gṛhyābhyaḥ)
Ablativeगृह्यायाः (gṛhyāyāḥ)गृह्याभ्याम् (gṛhyābhyām)गृह्याभ्यः (gṛhyābhyaḥ)
Genitiveगृह्यायाः (gṛhyāyāḥ)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्यायाम् (gṛhyāyām)गृह्ययोः (gṛhyayoḥ)गृह्यासु (gṛhyāsu)
Neuter a-stem declension of गृह्य
Nom. sg.गृह्यम् (gṛhyam)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Vocativeगृह्य (gṛhya)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Accusativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) m

  1. house fire used for domestic rites
  2. domesticated animal (L.)
  3. in plural, those who live in a house, coinhabitants (ŚBr., KātyŚr., PārGṛ.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg.गृह्यः (gṛhyaḥ)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यः (gṛhyaḥ)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Vocativeगृह्य (gṛhya)गृह्यौ (gṛhyau)गृह्याः (gṛhyāḥ)
Accusativeगृह्यम् (gṛhyam)गृह्यौ (gṛhyau)गृह्यान् (gṛhyān)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) n

  1. domestic rite (Gaut.)
  2. domestic affair (BhP., Hcat.)
  3. गृह्यसूत्र (gṛhyasūtra)
Declension
Neuter a-stem declension of गृह्य
Nom. sg.गृह्यम् (gṛhyam)
Gen. sg.गृह्यस्य (gṛhyasya)
SingularDualPlural
Nominativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Vocativeगृह्य (gṛhya)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Accusativeगृह्यम् (gṛhyam)गृह्ये (gṛhye)गृह्यानि (gṛhyāni)
Instrumentalगृह्येन (gṛhyena)गृह्याभ्याम् (gṛhyābhyām)गृह्यैः (gṛhyaiḥ)
Dativeगृह्याय (gṛhyāya)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Ablativeगृह्यात् (gṛhyāt)गृह्याभ्याम् (gṛhyābhyām)गृह्येभ्यः (gṛhyebhyaḥ)
Genitiveगृह्यस्य (gṛhyasya)गृह्ययोः (gṛhyayoḥ)गृह्यानाम् (gṛhyānām)
Locativeगृह्ये (gṛhye)गृह्ययोः (gṛhyayoḥ)गृह्येषु (gṛhyeṣu)

References

  • Monier Williams (1899), गृह्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0363.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:07:49