请输入您要查询的单词:

 

单词 गृध्र
释义

गृध्र

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ɡŕ̩d̪ʱ.ɾɐ/
  • (Classical) IPA(key): /ˈɡr̩d̪ʱ.ɾɐ/

Etymology 1

From Proto-Indo-Iranian *gr̥dʰrás, from Proto-Indo-European *g⁽ʷ⁾l̥dʰ-ró-s, from *g⁽ʷ⁾eldʰ- (to desire greedily). Cognate with Avestan 𐬔𐬆𐬭𐬆𐬜𐬀 (gərəδa, greedy), Proto-Slavic *gȏldъ (hunger).

Adjective

गृध्र (gṛ́dhra)

  1. desiring greedily or fervently, eager for, desirous
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of गृध्र (gṛ́dhra)
SingularDualPlural
Nominativeगृध्रः
gṛ́dhraḥ
गृध्रौ
gṛ́dhrau
गृध्राः / गृध्रासः¹
gṛ́dhrāḥ / gṛ́dhrāsaḥ¹
Vocativeगृध्र
gṛ́dhra
गृध्रौ
gṛ́dhrau
गृध्राः / गृध्रासः¹
gṛ́dhrāḥ / gṛ́dhrāsaḥ¹
Accusativeगृध्रम्
gṛ́dhram
गृध्रौ
gṛ́dhrau
गृध्रान्
gṛ́dhrān
Instrumentalगृध्रेण
gṛ́dhreṇa
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रैः / गृध्रेभिः¹
gṛ́dhraiḥ / gṛ́dhrebhiḥ¹
Dativeगृध्राय
gṛ́dhrāya
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Ablativeगृध्रात्
gṛ́dhrāt
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Genitiveगृध्रस्य
gṛ́dhrasya
गृध्रयोः
gṛ́dhrayoḥ
गृध्राणाम्
gṛ́dhrāṇām
Locativeगृध्रे
gṛ́dhre
गृध्रयोः
gṛ́dhrayoḥ
गृध्रेषु
gṛ́dhreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गृध्रा (gṛ́dhrā)
SingularDualPlural
Nominativeगृध्रा
gṛ́dhrā
गृध्रे
gṛ́dhre
गृध्राः
gṛ́dhrāḥ
Vocativeगृध्रे
gṛ́dhre
गृध्रे
gṛ́dhre
गृध्राः
gṛ́dhrāḥ
Accusativeगृध्राम्
gṛ́dhrām
गृध्रे
gṛ́dhre
गृध्राः
gṛ́dhrāḥ
Instrumentalगृध्रया / गृध्रा¹
gṛ́dhrayā / gṛ́dhrā¹
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्राभिः
gṛ́dhrābhiḥ
Dativeगृध्रायै
gṛ́dhrāyai
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्राभ्यः
gṛ́dhrābhyaḥ
Ablativeगृध्रायाः
gṛ́dhrāyāḥ
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्राभ्यः
gṛ́dhrābhyaḥ
Genitiveगृध्रायाः
gṛ́dhrāyāḥ
गृध्रयोः
gṛ́dhrayoḥ
गृध्राणाम्
gṛ́dhrāṇām
Locativeगृध्रायाम्
gṛ́dhrāyām
गृध्रयोः
gṛ́dhrayoḥ
गृध्रासु
gṛ́dhrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of गृध्र (gṛ́dhra)
SingularDualPlural
Nominativeगृध्रम्
gṛ́dhram
गृध्रे
gṛ́dhre
गृध्राणि / गृध्रा¹
gṛ́dhrāṇi / gṛ́dhrā¹
Vocativeगृध्र
gṛ́dhra
गृध्रे
gṛ́dhre
गृध्राणि / गृध्रा¹
gṛ́dhrāṇi / gṛ́dhrā¹
Accusativeगृध्रम्
gṛ́dhram
गृध्रे
gṛ́dhre
गृध्राणि / गृध्रा¹
gṛ́dhrāṇi / gṛ́dhrā¹
Instrumentalगृध्रेण
gṛ́dhreṇa
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रैः / गृध्रेभिः¹
gṛ́dhraiḥ / gṛ́dhrebhiḥ¹
Dativeगृध्राय
gṛ́dhrāya
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Ablativeगृध्रात्
gṛ́dhrāt
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Genitiveगृध्रस्य
gṛ́dhrasya
गृध्रयोः
gṛ́dhrayoḥ
गृध्राणाम्
gṛ́dhrāṇām
Locativeगृध्रे
gṛ́dhre
गृध्रयोः
gṛ́dhrayoḥ
गृध्रेषु
gṛ́dhreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: giddha

Etymology 2

Nominal derivative of the adjective गृध्र (gṛdhra, greedy) above. Literally meaning "the greedy one".

Noun

गृध्र (gṛ́dhra) m

  1. a vulture
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.104.22:
      उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्।
      सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र॥
      ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum.
      suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra.
      Destroy the demon disguised as an owl or owlet, destroy him disguised as dog or cuckoo.
      Destroy him shaped as an eagle or as a vulture as with a stone, O Indra, crush the demon.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 400 BCE, Taittirīya Saṃhitā

Declension

Masculine a-stem declension of गृध्र (gṛ́dhra)
SingularDualPlural
Nominativeगृध्रः
gṛ́dhraḥ
गृध्रौ
gṛ́dhrau
गृध्राः / गृध्रासः¹
gṛ́dhrāḥ / gṛ́dhrāsaḥ¹
Vocativeगृध्र
gṛ́dhra
गृध्रौ
gṛ́dhrau
गृध्राः / गृध्रासः¹
gṛ́dhrāḥ / gṛ́dhrāsaḥ¹
Accusativeगृध्रम्
gṛ́dhram
गृध्रौ
gṛ́dhrau
गृध्रान्
gṛ́dhrān
Instrumentalगृध्रेण
gṛ́dhreṇa
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रैः / गृध्रेभिः¹
gṛ́dhraiḥ / gṛ́dhrebhiḥ¹
Dativeगृध्राय
gṛ́dhrāya
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Ablativeगृध्रात्
gṛ́dhrāt
गृध्राभ्याम्
gṛ́dhrābhyām
गृध्रेभ्यः
gṛ́dhrebhyaḥ
Genitiveगृध्रस्य
gṛ́dhrasya
गृध्रयोः
gṛ́dhrayoḥ
गृध्राणाम्
gṛ́dhrāṇām
Locativeगृध्रे
gṛ́dhre
गृध्रयोः
gṛ́dhrayoḥ
गृध्रेषु
gṛ́dhreṣu
Notes
  • ¹Vedic

Descendants

  • Dardic: [Term?]
    • Kashmiri: ग्रद् (grad, vulture, eagle)
  • Magadhi Prakrit: 𑀕𑀺𑀤𑁆𑀥 (giddha)
    • Oriya: ଗୀଧ (gīdhô)
  • Maharastri Prakrit: 𑀕𑀺𑀤𑁆𑀥 (giddha)
    • Konkani: gīd
      Devanagari: गीद
      Kannada: ಗೀದ್
      Latin: gid
    • Old Marathi:
      Devanagari: गिध (gidha), गीद (gīda), गीध (gīdha)
      Modi: 𑘐𑘲𑘟 (gīda), 𑘐𑘲𑘠 (gīdha)
      • Marathi: गिधाड (gidhāḍ)
  • Pali: gaddha
    • Telugu: గద్ద (gadda), గ్రద్ద (gradda) (Sanskritized)[1]
  • Sauraseni Prakrit: 𑀕𑀺𑀤𑁆𑀥 (giddha)
    • Gurjar Apabhramsa: [Term?]
      • Old Gujarati: [Term?]
        • Gujarati: ગીધ (gīdh)
    • Sauraseni Apabhramsa: [Term?]
      • Hindustani:
        Hindi: गिद्ध (giddh)
        Urdu: گِدّھ (giddh)
  • Tamil: கிருத்திரம் (kiruttiram)

References

  • Monier Williams (1899) , गृध्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0361.
  • Mayrhofer, Manfred (1992) , “GARDH”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 474
  1. Krishnamurti, Bhadriraju (2003) The Dravidian Languages (Cambridge Language Surveys), Cambridge University Press, →ISBN, page 474.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 14:39:22